SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 55 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान मंत्र - “ॐ नमः कामचारेभ्यो लौकान्तिकेभ्यो कामचाराः सायुधाः सवाहनाः...... शेष पूर्ववत् बोलें।" निवार्णदेव की पूजा के लिए - छंद - "श्वेता हंसासीनाः श्वेतैर्वस्त्रैः शुभावयवपुष्टाः। निर्वाणा निर्वाणं यच्छन्तु प्रौढशक्त्यकाः ।।" मंत्र - “ॐ नमो निर्वाणेभ्यो लौकान्तिकेभ्यो निर्वाणाः सायुधाः सवाहनाः..... शेष पूर्ववत् बोलें।" दिगन्तरक्षितदेव की पूजा के लिए - छंद - "नीला अरुणनिवसनाः पाशच्छुरिकाकरा गरुड़गमनाः। नित्या दिगन्तरक्षितदेवा विजयं प्रयच्छन्तु।।" मंत्र - “ॐ नमो दिगन्तरक्षितेभ्यो लौकान्तिकेभ्यो दिगन्तरक्षिताः सायुधाः सवाहनाः.... शेष पूर्ववत् बोलें।' आत्मरक्षितदेव की पूजा के लिए - छंद - “तरणीसंस्थाः कदलीदलाभवस्त्राः कपोतकायरुचः । वरदांभयहस्ता आत्मरक्षिताः कुशलमादधताम्।।" मंत्र - ऊँ नमः आत्मरक्षितेभ्यो लौकान्तिकेभ्यो आत्मरक्षिताः सायुधाः सवाहनाः.... शेष पूर्ववत् बोलें।" सर्वरक्षितदेव की पूजा के लिए - छंद - "कुर्कुटरथाश्च हरिताः पीताम्बरधारिणः कुलिशहस्ताः। जिनपूजनपर्वणि सर्वरक्षिताः सन्तु संनिहिताः ।। मंत्र - "ऊँ नमः सर्वरक्षितेभ्यो लौकान्तिकेभ्यो सर्वरक्षिताः सायुधाः सवाहनाः...... शेष पूर्ववत् बोलें।" मरुतदेव की पूजा के लिए - छंद - "हरिणगमनहरिततरकरणशुकमुखनिभवसनरुचिरमरुतः। केतूच्छ्राया नित्यं देयासुमंगलं देवाः।। (वैश्या आर्या) मंत्र - “ॐ नमो मरुतेभ्यो लौकान्तिकेभ्यो मरुतः सायुधा सवाहनाः..... शेष पूर्ववत् बोलें। वुसदेव की पूजा के लिए - छंद - "विशिखधनुरुदितकरयुगलिततरसुधवलकरणवसनभृतः। Jain.Education International . For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy