SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना ३३ वीरनन्दि-भङ्गः कचेषु नारीणां वृत्तेषु न तपस्विनाम् [चन्द्र. २०१३९ ] विबुध.-कुडिलत्तणु ललणालयगणेसु [ वड्ढ. ९।१।१०] वीरनन्दि-विरस त्वं कुकाव्येषु मिथुनेषु न कामिनाम् [ चन्द्र. २११३९ ] विबुध.-किं कुकइ कहइ लइ वप्प जेत्थु [ वड्ढ. ९।१।१२ ] हरिचन्द्र-असम्भृतं मण्डनमङ्गयष्टेन्ष्टं क्व मे यौवनरत्नमेतत् । इतीव वृद्धो नतपूर्वकायः पश्यन्नधोधो भुवि बम्भ्रमीति ॥ [ धर्मशर्मा. ४।५९ ] विबुध श्रीधर-सिढिली भूजुवल णिरुद्ध-दिट्ठी, पइ-पइ खलंतु णावंतु दिट्ठि ।। णिवडिउ महि-मंडलि कह वि णा', णिय-जोव्वणु एहु णियंतु जाइँ ॥ [वड्ढ. ३।४।१०-११ ] हरिचन्द-सौदामिनीव जलदं नवमञ्जरीव चूतद्रुमं कुसुमसंपदिवाद्यमासम् । ज्योत्स्नेव चन्द्रमसमच्छविभेव सूर्य तं भूमिपालकमभूषयदायताक्षी ॥ [जीवन्धर. ११२७ ] विबुध श्रीधर-पउमरयणु जिह कर-मंजरी, चूव-दुमु जिह नव मंजरी। अहिणव-जलहरु जिह तडिलया निय पिययमु तिह भूसियउ ताण ॥ [वड्ढ. १।६।३-४ ] असग–यत्सौधकुड्येषु विलम्बमानानितस्ततो नीलमहामयूखान् । ग्रहीतुमायान्ति मुहुर्मयूर्यः कृष्णोरगास्वादनलोलचित्ताः ॥ [ वर्धमानचरित्र ११२३ ] विबुध.-जहिं मंदिर-भित्ति-विलंवमाण णीलमणि करोहइ धावमाण । माऊर इंति गिह्मण-कएण कसणोरयालि भक्खण रएण ॥ [ वड्ढ. १।४।११-१२ ] असग-विद्युल्लतेवाभिनवाम्बुवाहं चूतद्रुमं नूतनमञ्जरीव । स्फुरत्प्रभवामलपद्मरागं विभूषयामास तमायताक्षी ॥ [ वर्ष. ११४४] विबुध.-पउमरयणु जिह कर-मंजरीश चूव-दुमु जिह नव मंजरीए । अहिणव-जलहरु जिह तडिलयाश निय पिययमु तिह भूसियउ ता३। [ वड्ढ. १।६।३-४ ] असग-तज्जन्मकाले विमलं नभोभूद्दिग्भिः समं भूरपि सानुरागा।। स्वयं विमुक्तानि च बन्धनानि मन्दं ववौ गन्धवहः सुगन्धिः ॥ [ वर्ध. ११४७ ] विबुध.-तहो जम्म काले णहु स-दिसु जाउ णिम्मलु महिवीढु वि साणुराउ । पवहइ सुअंधु गंधवहु मंदु गुत्तिहे पविमुक्कउ वंदि वंदु ॥ [ वड्ढ. १७१-२] असग-....................प्रियंकरां मनसिशयकवागुरां । व्रतानि सम्यक्त्वपुरःसराणि पत्युः प्रसादात्समवाप्य सापि । धर्मामृतं भूरि पपौ प्रियाणां सदानुकूला हि भवन्ति नार्यः ॥ [ वर्ध. ११६६-६७ ] विबुध.-णामेण पियंकर पियर-भत्त, णिय-सिरि जिय-तियसंगण सुगत्त । सम्मत्त-पुरस्सर-वय पावि, पिययमहो पसाएँ पियइँ सावि । धम्मामउ अणु-दिणु पियहँ हुंति, पिययम अणुकूल ण कावि भंति । [ वड्ढ. १।११३८-१० ] असग-असक्तमिच्छाधिकदानसंपदा मनोरथानथिजनस्य पूरयन् । अवाप साम्यं सुमनोभिरन्वितो महीपतिजंगमकल्पभूरुहः ॥ [ वर्ष. २।३ ] विबुध.-इच्छाहिय दाणे" कय-सुहाइ, वंदिहु पूरंतु मणोहराई । तो सुमणालंकिउ वइरि-भीसु, जंगम-सुरतरु-समु हउ महीसु ॥ [ वड्ढ. १।१२।५-६ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001718
Book TitleVaddhmanchariu
Original Sutra AuthorVibuha Sirihar
AuthorRajaram Jain
PublisherBharatiya Gyanpith
Publication Year1975
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, Literature, & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy