________________
तम्मइ-तन्मय, तिरोहित तमपह-तमःप्रभा (नरकभूमि) तमीहर-तमगृह, अन्धकारगृह तमु-वाणु-तम-बाण तमोह-तमोघ, अन्धकार-समूह तय-तत (वीणा आदि) तयसार-त्वचासार तरणि-सूर्य तरियगइ-त्वरित गति तरु-वृक्ष तरुणि-तरुणी तरु-तले-तरुतल, वृक्षके नीचे तरुराई-तरुराजि, वृक्षावलि तरुवर-वृक्ष तरुवर-लकड़ी तरंग-तरंग तरंगपंति-तरंग-पंक्ति तरंगिणी-तरंगिणी, नदी तरंड-नौका तल-नीचे तव-तप तव-तांबा तव-पहाव-तपका प्रभाव तव-लच्छी-तपलक्ष्मी तववणि-तपोवन तवसिरि-तपश्री तस-त्रस (जीव) ताए-तया ताम-तावत्, तदा तामस-तामस (भाव) तार-तारे (नक्षत्र) तारा-तारा तारा-तारा (पुत्री) तारा-तारा (गण) तारायण-तारागण तारुन्न-तारुण्य तारुण्य-तारुण्य तारंकिय-तारांकित
शब्दानुक्रमणिका
३२५ २०१४ ताल-ताल (पंखा)
९।१३।२ १०॥२३२ तावस-तापस
१०।२०।१० ११८।५ ताविय-तापित
१।१४।१३ ५।२३।३ तासिउ-त्रासित
२।९।५ १।१०।३ ताहे-तस्याः , उसके लिए
१।६।१० ८।६।५ तिइल्लु-त्रैलोक्य
१।१०।१० ५।१३८ तिक्ख-तीक्ष्ण २।२०१३, ३६७, ४।२०।१० २।२०।१९ तिखंड-त्रिखण्ड, तीनों खण्ड
६।१।९ ६।१२।८ तिग्गिंछ-तिगिंछ (नामक सरोवर) १०।१५।१०,१५ २।११।४ तिजयाहिव-त्रिजगदाधिप (तीनों लोकोंका १२८४ अधिपति)
२११५१ २२८५ तिजयं-त्रिजगत्
२।११।१२ २७११२ ति-णयणु-त्रिनेत्र (शिव)
३।२२७ १।८।१३ ति-णाण-तीनों ज्ञान
२।४।१ ४।१०।१४ तिणि-तृण, घास
४।१०।१४ ३।२०।१ तिणु-तृण
२॥१४॥६ ११४५ तित्थयरु-तीर्थकर २।११।१२, २।१५।३, ४, ३।११७
९।१४।४, १०।३।५, १०।१९।८ ७।६।१० तिदंड-त्रिदण्ड
२।१९।२ ३॥६॥३ ति-पार-तीन प्रकार
९।२३१२ १।१७।१६ ति-पयाहिण-तीन प्रदक्षिणा
२।६।१० १०७।४ तिमरारि-उदयगिरि
७।१५७ २।१०।१० तिमि-तिमि, मत्स्य
१०।१०।४ २।१०१६, ९।१९।२ तिमि चल-चंचल मछली
३।२१।६ १।१६।२, १११७५ तिमिर-भारु-तिमिर-भार; अन्धकारका भार १।९।७, २।६।१३
१११७७ २।२२।४, १०।६।३ तिमिरावरिउ-तिमिरावृत्त
२।२११६ १।१४१७ तिय-स्त्री
२४।१६, १।८।४ १११०१ तियरण-त्रिरत्न (रत्नत्रय)
११९।४ १०१६३ तियरण-त्रिकरण
२।७२,३।२।८ १०॥३४।१७ तियरयण-त्रिरत्न
८।१६।५ ११५४८ तियसगेहु-त्रिदशगृह (स्वर्ग विमान) ३।२।५
६।९।५. तियसणाह-त्रिदशनाथ (इन्द्र) १०॥३॥११ १०॥३४॥३ तियसराउ-त्रिदशराज (इन्द्र) ८1१७७ ३।२१।१० तियसावास-त्रिदशावास ११३७,२।१७।५, ३।३।११ ३१२०१ तियसालय-त्रिदशालय (स्वर्ग)
२।२११७ १०३८।५ तियसंगण-त्रिदशांगना (देवांगनाएं) ११११३८ ५।१२।२ तियाल-त्रिकाल
३१६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org