SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रवचन - सारोद्धार (v) कालातिक्रम ७ द्वार : मात्सर्य: Jain Education International = परगुणासहनलक्षण: । साधु को दान न देने की इच्छा से गौचरी के समय से पूर्व ही खा पी लेना अथवा गौचरी का समय बीत जाने पर साधु-साध्वी को गौचरी के लिए आमन्त्रित करना ॥ २८६ ।। जिननाम - १४९ भरती संपइ भाविजिणे वंदिमो चउव्वीसं । एरवयंमिवि संपइभाविजिणे नामओ वंदे ॥ २८७ ॥ केवलनाणी निव्वाणी सायरो जिणमहायसो विमलो । सव्वाणुभूइ (नाहसुतेया) सिरिहर दत्तो दामोयर सुतेओ ॥२८८ ॥ सामिजिणो य सिवासी सुमई सिवगई जिणो य अत्थाहो ( अबाहो) । नाहनमीसर अनिलो जसोहरो जिणकयग्घो य ॥ २८९ ॥ धम्मीवर सुद्धमई सिक्करजिण संदणो य संपइ य । तीउस्सप्पिणि भरहे जिणेसरे नामओ वंदे ॥ २९० ॥ उसभं अजियं संभव-मभिणंदण सुमइ पउमप्पह सुपासं । चंदप सुविहि सीअल सेज्जंसं वासुपूज्जं च ॥२९१ ॥ विमल-मणंतं धम्मं संतिं कुंथुं अरं च मल्लि च । मुणिसुव्वय नमि नेमी पासं वीरं च पणमामि ॥ २९२ ॥ जिणपउमनाह सिरिसुरदेव सुपासं सिरिसयंपभयं । सव्वाणुभूइ देवसु उदय पेढालमभिवंदे ॥ २९३ ॥ पोट्टिल सयकित्तिजिणं मुणिसुव्वय अमम निक्कसायं च । जिणनिप्पलाय सिरिनिममत्तं जिणचित्तगुत्तं च ॥२९४ ॥ पणमामि समाहिजिणं संवरय जसोहरं विजय मल्लि । देवजिणऽतविरियं भद्दजिणं भाविभरहंमि ॥ २९५ ॥ बालचंद सिरिसिचयं अग्गिसेणं च नंदिसेणं च । सिरिदत्तं च वयधरं सोमचंद जिणदीहसेणं च ॥ २९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001716
Book TitlePravachana Saroddhar Part 1
Original Sutra AuthorN/A
AuthorHemprabhashreeji
PublisherPrakrit Bharti Academy
Publication Year1999
Total Pages504
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy