SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [२१६१२मरालीवोन्मीलत्सितजलजषण्डे सुदृगियं __ ययौ निद्रामुद्रां त्रिभुवनवशी हेमलतिका ॥७॥ १२) तदानों तत्पुरमनोहरोद्यानमध्यासीनमतिमानमहिमानमुत्पन्नकेवलज्ञानं विशालतपसं यशोधरगुरुमचितुमधिनभःस्थलमुच्चलितानाममराणाममन्दसंमर्दसंवर्धितकलकलेन निशा५ करदृढालिङ्गितव्योमलक्ष्मीवक्षःस्थलत्रुटितविगलितमुक्तादाममणिपङ्क्त्येव, जिनराजदर्शनकुतूहलिन्या स्वर्गलक्ष्म्या प्रहितकटाक्षपरम्परयेव, सौरभ्यसंरुद्धदिशावकाशया पतन्त्या पुष्पवृष्टया समाकृष्टमदतुङ्गभृङ्गसङ्घझङ्कारेण, सुरदुन्दुभिनिःसरदमन्दनिध्वानेन च प्रबुद्धा सा तन्वङ्गी, चक्राङ्गीव पर्जन्यनिःस्वनेन संत्रस्ता, देवागमनिरीक्षणक्षणजनितपूर्वभवस्मृतिः, स्मृतिजातसुन्दराङ्गं ललिताङ्गं स्मृत्वा, हा रूपविचित्राङ्ग! सुराङ्गनावदनाम्बुजभृङ्गकरणापाङ्ग ! देव कान्त्या दीप्त्या कवचिते व्याप्त विराजत्पर्यड्रेशोभमानशयने उन्मीलतां विकसतां सितजलजानां पुण्डरीकाणां षण्डे समूहे मरालोव हंसीव निद्रामुद्रां शयनावस्यां ययौ प्राप । रूपकोपमा। शिखरिणीच्छन्दः ॥७॥ १२) तदानीमिति-तदानीं शयनकाले तत्पुरस्य पुण्डरीकिणीनगर्या यन्मनोहरोद्यानं मनोहरनामोपवनं तत् अध्यासीनम् अधिष्ठितम्, अतिमानो निरतिशयो महिमा यस्य तम्, उत्पन्न प्रादुर्भूतं केवलज्ञानं यस्य तं, विशालतपसं प्रकृष्टतपस्विनं यशोधरगुरुं यशोधरमुनिराजम्, अचितुं पूजयितुम् अधिनभःस्थलमधिगगनतलम्, उच्चलिताना१५ मुद्गतानाम् अमराणां देवानाम्, अमन्दसंमर्दैन विपुलसंघट्टनेन संवर्धितो वृद्धि प्राप्तो यः कलकलोऽव्यक्तशब्दस्तेन, निशाकरेण चन्द्रेण दृढं गाढं यथा स्यात्तथालिङ्गितं समाश्लिष्टं यद् व्योमलक्ष्म्या गगनश्रिया वक्षःस्थलं तस्मादादौ त्रुटिताः पश्चाद् विगलिता ये मुक्तादाममणयो मौक्तिकयष्टिमणयस्तेषां पङ्क्त्येव संतत्येव, जिनराजदर्शनस्य कुतूहलं जिनराजदर्शनकुतूहलं तद् विद्यते यस्यास्तथाभूतया स्वर्गलक्ष्म्या त्रिदिवश्रिया प्रहिता प्रेरिता या कटाक्षाणां केकराणां परम्परा तयेव, सौरभ्येण सौगन्ध्येन संरुद्धो दिशानामवकाशो यया तया पतन्त्या २० वर्षन्त्या पुष्पवृष्टया कुसुमवृष्टया समाकृष्टो बलादानीतो यो मदतुङ्गभृङ्गानां मदोन्मत्तभ्रमराणां सङ्कः समूह स्तस्य झङ्कारेणाव्यक्तशब्दविशेषेण, सुरदुन्दुभिभ्यो देवानकेभ्यो निःसरन निर्गच्छन योऽमन्दनिध्वानो विशालशब्दस्तेन च प्रबुद्धा जागृता सा तन्वनी कृशानी श्रीमती, पर्जन्यनिःस्वनेन मेघगर्जनेन संत्रस्ता संभीता चक्राङ्गोव हंसीव, देवागमनिरीक्षणस्य सुरागमावलोकनस्य क्षणेऽवसरे जनिता समुत्पन्ना पूर्वभवस्य स्वयंप्रभा पर्यायस्य स्मृतिर्यस्याः सा, स्मृतावाध्याने जातं समुत्पन्नं सुन्दराङ्ग कमनीयकलेवरं यस्य तं, ललिताङ्गं तन्नामदेवं २५ नाना प्रकारके मणियोंकी कान्तिसे व्याप्त सुन्दर पलंगपर खिलते हुए सफेद कमलोंके समूहपर हंसीके समान निद्रावस्थाको व्याप्त थी ॥७॥ ६१२) तदानोमिति-उस समय उस पुण्डरीकिणी पुरीके मनोहर उद्यानमें स्थित, अतिशय महिमाशाली तथा विशाल तपस्वी यशोधर गुरुको केवलज्ञान उत्पन्न हुआ था अतः उनकी पूजाके लिए आकाशमें चलते हुए देवोंकी बहुत भारी धक्का-धूमीसे वृद्धिको प्राप्त कल-कल शब्दसे, चन्द्रमारूपी नायकके द्वारा जोरसे आलिंगित आकाशलक्ष्मीरूपी स्त्रीके वक्षःस्थलसे टूटकर गिरते हुए मुक्तामालाके मणियोंकी पंक्तिके समान अथवा जिनेन्द्रदेवके दर्शनके कुतूहलसे युक्त स्वगैलक्ष्मोके द्वारा छोड़े हुए कटाक्षोंकी परम्पराके समान, तथा सुगन्धिसे दिशाओंके अवकाशको व्याप्त करनेवाली पुष्पवृष्टिके द्वारा खिंचे हुए मदोन्मत्त भ्रमर समूहकी झंकारसे और देवदुन्दुभियोंसे निकलते हुए विशा ल शब्दसे वह कांगी श्रीमती उस तरह जाग गयी जिस तरह कि मेघोंकी गर्जनासे ३५ भयभीत हंसी जाग पड़ती है । देवोंके आगमनको देखते ही उसे पूर्वभवका स्मरण हो गया। स्मृतिमें जिसका सुन्दर शरीर उत्पन्न हो गया था ऐसे ललितांगदेवका स्मरण कर वह चिल्लाने लगी कि हे सौन्दर्य से आश्चर्यकारी शरीरके धारक, हे देवांगनाओंके मुखकमलोंपर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy