SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [२६१०११०१ ) ततश्च निजमनोभृङ्गसंचरणोद्यानवाटिकया तया वधूटिकया सह ललिताङ्गदेवो वशयेव वशावल्लभः, शचीदेव्येव पुरन्दरः, सुन्दरमन्दरोद्यानवीथिकासु कोकिलकुलकलरववाचालासु, युवतिष्विव सद्रूपशोभितासु, गणिकास्विव विटपालम्बिताम्बरासु, सुन्दरीजनवदनतटीष्विव सुपर्वराजमनोहरासु, अन्येषु च नीलाचलखचराचलप्रभृतिवनोद्देशेषु चिरतरमरमत । १०२) स्वयंप्रभासङ्गमलाभसौख्यपयोनिधी मज्जनमाचरन् सः । उदीतमात्मन्यनिमेषशब्दमन्वर्थतामेष निनाय देवः ॥७३।। ५ ६१०१).ततश्चेति--ततश्च तदनन्तरं च निजमनोभृङ्गस्य स्वस्वान्तषट्पदस्य संचरणं भ्रमणं तस्योद्यानवा. टिकोपवनवीथिका तथाभूतया तया पूर्वोक्तया वधूटिकया तरुण्या स्वयंप्रभदेव्या सह ललिताङ्गदेवो वशया करिण्या सह वशावल्लभः करीव ‘करिणी धेनुका वशा' इत्यमरः । शचीदेव्या पुलोमजया 'पुलोमजा शचीन्द्राणी' इत्यमरः १० सह पुरन्दर इब इन्द्र इव, कोकिलकुलस्य पिकसमूहस्य कलरवेणाव्यक्तमधुरशब्देन वाचाला मुखरितास्तासु युवतिष्विव तरुणोष्विव सद्रूपशोभितासु सच्च तद्रूपं च सद्रूपं प्रशस्तसौन्दर्यं तेन शोभितास्तासु, पक्षे सन्तश्च ते द्रवश्चेति सद्रवः प्रशस्तपादपास्तैः शोभिता: समलंकृतास्तासु, गणिकास्विव रूपाजीवास्विव विटपालम्बिताम्बरासु विटविटपुरुषैरालम्बितं संधृतमम्बरं वस्त्रं यासां तासु पक्षे विटप: शाखाभिः पल्लवैलिम्बितं स्पृष्ट मम्बरं याभिस्तासु, सुन्दरीजनवदनतटीष्विव ललनाजनलपनतटीष्विव सुपर्वराजमनोहरासु सुपर्वणः पौर्णमास्या १५ राजा चन्द्रः सुपर्वराजस्तद्वन्मनोहरासु रम्यासु पक्षे सुपर्वणां देवानां राजा सुपर्वराज इन्द्रस्तस्य मनोहरासु चित्ता कर्षिकासु सुन्दरमन्दरोद्यानानां सुभगसुमेरूपवनानां वीथिकास्तासु अन्येषु च नीलाचलखचराचलौ प्रभृती येषां तथाभूता ये वनोद्देशास्तेषु चिरतरं दीर्घकालपर्यन्तम् अरमताक्रीडत। $ १०२ ) स्वयमिति–स एष देवो ललिताङ्गः स्वयंप्रभायाः संगमाल्लाभो यस्य तथाभूतं यत्सौख्यं तदेव पयोनिधिः सागरस्तस्मिन मज्जन समवगाहनम् आचरन् कुर्वन् आत्मनि स्वविषये उदीतं प्रकटितम् अनिमेषशब्दं अनिमेषो देवो मत्स्यश्च तच्छब्दम अन्वर्थतां सार्थकतां निनाय यथानिमेषो मत्स्यः पयोनिधौ मज्जनं करोति तथायमपि ललिताडो देवः स्वयंप्रभासंगमजनितसुखपयोनिधौ मज्जनं कुर्वन्ननिमेषशब्दं सार्थकं चकारेति भावः 'सुरे मत्स्येऽप्यनिमेषः सुरे $१०१) ततश्चेति-तदनन्तर अपने मनरूपी भ्रमरके भ्रमणके लिए उपवनकी वीथीके समान उस प्रगाढ़युवति स्वयंप्रभाके साथ ललितांगदेव हस्तिनीके साथ हाथीके समान और इन्द्राणीके साथ इन्द्र के समान सुमेरुपर्वतके सुन्दर उपवनोंकी उन मनोहर गलियोंमें २५ जो कि कोयलोंके समूहके मनोहर शब्दोंसे मुखरित थीं, युवतियों के समान सद्प-शोभिता समीचीन रूपसे सुशोभित थीं। (पक्ष में उत्तम वृक्षोंसे सुशोभित थीं,) वेश्याओंके समान विटपालम्बिताम्बरा-विटपुरुषोंसे खींचे गये वस्त्रोंसे सहित थीं (पक्षमें शाखाओंसे आकाशको छूनेवाली थीं,) और सुन्दरी स्त्रियों की मुखतटीके समान-सुपर्वराजमनोहरा पूर्णचन्द्र के समान सुन्दर ( पक्षमें इन्द्रके मनको हरनेवाली) थीं, तथा नीलगिरि एवं विज३० यार्धपर्वत आदिके वन प्रदेशोंमें चिरकाल तक क्रीडा करता रहा। $१०२ ) स्वयमिति-वह ललितांगदेव स्वयंप्रभाके संगमसे प्राप्त होनेवाले सुखरूपी सागरमें अवगाहन करता हुआ अपने आपके विषयमें प्राप्त अनिमेष शब्दको सार्थक कर रहा था। भावार्थ-अनिमेषका अर्थ देव और मत्स्य है जिस प्रकार मत्स्य समुद्र में अवगाहन करता है उसी प्रकार ललितांग देव भी स्वयंप्रभाके संगमसे उत्पन्न सुखरूपी सागरमें अवगाहन करता था ॥ ७३ ॥ ३५१.भूम क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy