SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३२८ पुरुदेवधम्पूप्रबन्धे [९।६९६९) बलाघातोद्गीर्णक्षितितलगल«लिनिकरे नभोभागे तन्वत्यविरलपयोदालितुलनाम् । पदातिवातानां करतलचलत्खङ्गलतिका वितेनुः प्रागल्भ्यं प्रतिदिशि चलानेकतडिताम् ॥७॥ ५ १०) दिशायुवतिकीर्णसत्सुपटवासचूर्णोऽथवा जगत्कमलवासिनीप्रमदमुष्टिपिष्टातकः । अमानि बहुधा सुरैः सदनसङ्गिपोराङ्गना ___ वशीकरणचूर्ण इत्यमितसैन्यरेणूत्करः ।।८।। ६११ ) तदा किल प्रचलितप्रलयजलधिशङ्काकरे चक्रधरसैन्ये पुरःसरसेनापतिपुरस्कृत१० दण्डरत्नसमीकृततया राजपथायमाने मार्गे प्रभास्वरपुरःसरचक्ररत्नानुसारेण प्राङ्मुखं प्रचलिते रथारोहिश्रेष्ठसमूहः, भानुप्रस्पद्धि सूर्यप्रस्पद्धि यत् चक्रं चक्ररत्नं तस्य प्रतिफलनेन प्रतिबिम्बीभावेन लसन्त्यो देदीप्यमाना हेतयः शस्त्राणि हस्तेषु येषां तथाभूतैः पदातिव्रातः पत्तिसमूहैः उपलक्षितः तद्बलौघः तदीयसैन्यसमूहः चक्रिप्रतापाम्बुधिरिव चक्रधरतेजस्तोयराशिरिव बभासे शुशुभे । उपमा। स्रग्धराछन्दः ॥६॥ ६९) बलेति-बलाघातेन सेनाघातेनोद्गीणं यत्क्षितितलं वसुधातलं तस्माद् गलन् पतन् यो धूलिनिकर१५ स्तस्मिन् नभोभागे गगनैकदेशे अविरला निरन्तरा या पयोदालि: मेघपङ्क्तिस्तस्यास्तुलनां तन्वति विस्तारयति सति, पदातिवातानां पत्तिप्रचयानां करतलेषु हस्ततलेषु चलन्त्यो या खङ्गलतिकाः कृपाणवल्लयः प्रतिदिशि प्रतिकाष्ठं चलानेकतडितां चञ्चलविविधविद्युतां प्रागल्भं प्रौढों वितेनुः विस्तारयामासुः । शिखरिणी छन्दः ॥७॥१.) दिशेति-अमितसैन्यरेणूत्करः अपरिमितपृतनापरागप्रचयः सुरैरमरैः दिशायुवतिषु काष्ठाकामिनीषु कीर्णः प्रक्षिप्तः सन् समीचीनः सुपटवासचूर्णः सुवस्त्रसुगन्धीकरणचूर्णः, अथवा जगदेव कमलं २० जगत्कमलं तस्मिन् वासिनी श्रीरित्यर्थः तस्याः प्रमदाय हर्षाय मुष्टिपिष्टातको मुष्टिस्थितसुगन्धिचूर्णविशेषः, अथवा सदनसङ्गिन्यो भवनोपरि विद्यमाना याः पौराङ्गना नागरनार्यस्तासां वशीकरणचूर्ण इति वा अमानि मन्यते स्म । पृथ्वीछन्दः ॥८॥ १) तदेति-तदा किल तस्मिन् काले प्रचलितो यः प्रलयजलधिः प्रलयपारावारस्तस्य शङ्काकरे संशयकारके चक्रधरसैन्ये चक्रवर्तिसैन्ये पुरःसरोऽग्रेयायी यः सेनापतिः सेनानीस्तेन पुरस्कृतेनाग्रेकृतेन दण्डरत्नेन समीकृततया समतलीकृततया राजपथायमाने राजमार्ग इवाचरति मार्गे प्रभास्वरं देदीप्यमानं पुरस्सरं यत् चक्ररत्नं तदनुसारेण प्राङ्मुखं पूर्वमुखं यथा स्यात्तथा प्रचलिते सति सकलमपि चमकते हुए शस्त्रोंको हाथमें धारण करनेवाले पैदल सिपाहियोंके समूहसे सहित चलता हुआ वह सेनाका समूह चक्रवर्तीके प्रतापरूपी समुद्रके समान सुशोभित हो रहा था ॥६॥ १९ ) बलाघातेति-सेनाके आघातसे खुदे हुए पृथिवीतलसे उठनेवाली धूलिका समूह जब आकाशमें निरन्तर व्याप्त मेघसमूहकी तुलनाको विस्तृत करने लगा तब प्रत्येक दिशामें पैदल सैनिकोंके हाथोंमें चमकती हुई तलवारें कौंधती हुई बिजलियोंकी प्रौढ़ताको विस्तृत करने लगीं ॥७॥ १०) दिशेति-उस अपरिमित सेनासम्बन्धी धूलिके समूहको देवोंने इस प्रकार माना था-क्या यह दिशा रूपी स्त्रियोंके ऊपर फेंका हुआ कपड़ोंको सुगन्धित करनेवाला चूर्ण है, अथवा जगतरूपी कमलिनीमें निवास करनेवाली लक्ष्मीके ऊपर हर्षसे छोड़ी हुई मुट्ठीभर गुलाल है अथवा भवनोंपर स्थित नगरवासिनी स्त्रियोंको वश करने ३५ वाला वशीकरण चूर्ण है ।।८॥ $ ११ ) तदेति-तदनन्तर जब चलते हुए प्रलयकालीन समुद्रकी शंका करनेवाली चकवर्तीकी सेना, आगे-आगे चलनेवाले सेनापतिके द्वारा आगे किये हुए दण्डरत्नके द्वारा समतल किये जानेके कारण राजमार्गके समान आचरण करने २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy