SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ नवमः स्तबकः $ १ ) चक्रे चक्रस्य पूजां तदनु निविपतिर्जातकर्मापि सूनोः पुञ्जीभूतानि रत्नान्युरुतरकुतुकादर्थिनां संददानः । यत्र स्वः पारिजातावलिरधिकमदोन्मत्तभूपारिजात श्रोणी च व्रीडशोकावभजत युगपद्वीतवेलोत्सवाग्रे || १ || $ २ ) ततश्चक्रधरस्यास्य दिग्जयारम्भसंभ्रमे । उपतस्थे शरल्लक्ष्मीर्जयश्रीरिव सादरा ॥२॥ ( ३ ) विशालविमलाम्बरस्फुटपयोधरोद्यन्मरुच्छरासननखक्षला मधुकरालिनीलालका । $१) चक्र इति - तदनु तदनन्तरं निधिपतिर्भरतेश्वरः चक्रस्य चक्ररत्नस्य पूजां नमस्यां 'पूजा नमस्यापचित्तिः सपर्यार्चार्हणाः समाः' इत्यमर:, चक्रे विदधे, उरुतरकुतुकात् विशालकौतूहलात् अर्थिनां याचकानां पुञ्जीभूतानि राशीकृतानि रत्नानि संददानो वितरन् सूनोः पुत्रस्य जातकर्मापि जन्मसंस्कारमपि चक्रे विदधे, यत्र यस्मिन् युगपद् एककालावच्छेदेन वीतातिक्रान्ता वेला सीमा यस्य तथाभूतस्योत्सवस्य समुद्धवस्य अग्रे पुरस्तात् स्वःपारिजातानां स्वर्गस्थकल्पवृक्षाणामावलिः पङ्क्तिः अधिकमदोन्मत्ता विपुल गर्वगविता ये भूपारयः शत्रुराजाः तेषां जातस्य समूहस्य श्रेणी व्रीडशोको लज्जाशोको अभजत प्रापत् । निधिपतेर्दानं दृष्ट्वा स्वः पारिजातावलि: लज्जां लेभे भरतपुत्रोत्पत्ति च श्रुत्वा शत्रुराजसंततिः शोकमभजत । युगपदित्यस्य १५ अभजतेति क्रिययापि संबन्धो युज्यते । स्रग्धराछन्दः ||१|| २) तत इति - ततस्तदनन्तरं अस्य चक्रधरस्य दिग्जयारम्भसंभ्रमे विजययात्राजन्यहर्षित्वरायां सादरा आदरसहिता जयश्रीरिव विजयलक्ष्मीरिव शरल्लक्ष्मीः शरच्छ्रीः उपतस्थे उपस्थिताभूत् || २ || ६३ ) विशालेति - शरद् शरदृतुः विशेषणसाम्यात् काचित्कामिनी च अराजत शुशुभे । अथोभयोः सादृश्यमाह - विशालविमलाम्बरे विस्तृतस्वच्छाकाशे स्फुटाः प्रकटिता ये पयोधरा मेघास्तेषु उद्यन्ति प्रकटीभवन्ति मरुच्छरासनानि शक्रधनूंषि नखक्षतानीव यस्यां २० ५ Jain Education International ११) चक्र इति - निधियोंके स्वामी भरतने चक्ररत्नकी पूजा की । तदनन्तर बहुत भारी कुतूहलवश याचकोंके लिए एकत्रित रत्न प्रदान करते हुए उन्होंने पुत्रका जन्म संस्कार भी किया ऐसा संस्कार कि जिसके निर्मर्याद उत्सवके आगे स्वर्गके पारिजात - कल्पवृक्षों की पंक्ति और अधिक मदसे उन्मत्त भू-पारिजात - शत्रुराजाओंके समूहकी पंक्ति एक साथ लज्जा और शोक को प्राप्त हुई थी अर्थात् भरतेश्वरके दानको देखकर स्वर्गके पारिजात - २५ कल्पवृक्ष लज्जाको प्राप्त हो गये और भू-पारिजात - पृथिवीके पारिजात ( पक्षमें शत्रु राजाओं के समूह भरत के पुत्रोत्पत्तिका समाचार पाकर ) शोकको प्राप्त हो गये || १ || ६ २ ) तत इति - - तदनन्तर इस चक्रवर्तीकी ज्योंही दिग्विजयकी तैयारियाँ शुरू हुईं त्योंही आदरसहित विजय लक्ष्मी के समान शरद् ऋतुकी लक्ष्मी आकर उपस्थित हो गयी ||२|| १३ ) विशालेति - वह शरद् ऋतुकी लक्ष्मी किसी स्त्रीके समान सुशोभित हो रही थी क्योंकि जिस प्रकार स्त्रीके स्वच्छ अम्बर- वस्त्र के भीतर प्रकट स्थूल स्तनोंके ऊपर इन्द्रधनुषके समान ४१ For Private & Personal Use Only १० ३० www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy