SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ • ५४ ] - अष्टमः स्तबकः भिरिव भगवतो नवकेवललब्धिभिद्वा जिनपतिसेवा हेवाकभावेन प्रादुर्भूतैरिव नवपदार्थेर्गगनतलचुम्बिभिरर्चासनाथैर्नवभि: स्तूपैः परिष्कृता समवसृतिधरा विरराज । $ ५३ ) आकाशो बहुधातपःस्थितियुतस्त्यक्तुं निराकारतां देवस्यास्य सभान्तरे स्फटिकसत्प्राकाररूपोऽभवत् । सत्यं किंतु पुरा सुमेषु विलसत्संसर्गशून्योऽधुना ३०५ प्येवं युक्तमिदं तु चित्रमधिकं सालोऽप्यवन्युज्ज्वलः ||३३|| ५४) अथवा विजयार्धमहीधरः किल दुर्वर्णंधर इत्यपरख्याति परिमाष्टं उत्तमवर्णं सेव्यतां प्राप्तुं कृतादरतया यद्वा महाबलभवप्रभृतिसंजातप्रणयेन, यदि वा सुमेरुर्हि पुरा जन्माभिषेकाधिकरण १५ सुरनिकरेण वृन्दारकवृन्देन निरन्तरं शश्वत् सेव्यमानैः, ताद्रूप्यं नवस्तूपाकारम् उपगताभिः प्राप्ताभिः भगवतो जिनेन्द्रस्य नवकेवल लब्धिभिरिव ज्ञानदर्शन दान लाभभोगोपभोगवी यंसम्यक्त्वचारित्राणि नवकेवल लब्धयः १० कथ्यन्ते यद्वा अथवा जिनपतिसेवा हेवाकभावेन जिनेन्द्रोपासनानम्रभावेन प्रादुर्भूतैः प्रकटितैः नवपदार्थेरिव जीवाजीवास्त्रवबन्धसंवरनिर्जरामोक्षपुण्यपापानि जैनागमे नवपदार्थाः कथ्यन्ते । गगनतलचुम्बिभिर्नभस्तलचुम्बनशीलैः समुत्तुङ्गेरिति यावत्, अर्चासनाथैः जिनप्रतिमासहितैः नवभिः स्तूपैः परिष्कृता शोभिता समवसुतिघरा समवसरणभूमिः विरराज शुशुभे । श्लेषविरोधाभासोत्प्रेक्षाः । ६५३ ) आकाश इति - आकाशो गगनं बहुधा नानाप्रकारस्यातपस्य घर्मस्य स्थित्या युतः पक्षे बहुधानानाप्रकाराणि यानि तपांसि तपश्वरणानि तेषां स्थित्या युतः सन् निराकारतां स्वकीयामाकृतिहीनतां व्यक्तुम् अस्य देवस्य भगवतः सभान्तरे सभामध्ये, स्फटिकस्य सितोपलस्य सत्प्राकाररूपः प्रशस्तसालाकारः अभवत् इति सत्यम्, किंतु पुरा पूर्वं सुमेषोः कामस्य विलसत्संसर्गेण शोभमानसंपर्केण शून्योऽभवत् तथा अधुनापि साम्प्रतं सुमेषु पुष्पेषु विलसत्संसर्गेण शोभमानसंपर्केण शून्योऽभवत् एवं युक्तमुचितं । तु किंतु इदमेतत् अधिकं चित्रं विस्मयास्पदं यत् स सालोऽपि वृक्षोऽपि सन् न वन्यां वने उज्ज्वल इति अवन्युज्ज्वलः परिहारपक्षे सालोऽपि प्राकारोऽपि अवन्यां पृथिव्यामुज्ज्वलो २० देदीप्यमानः | 'साल: पादपमात्रे स्यात्प्राकारे सर्जपादपे' इति मेदिनी । श्लेषविरोधाभासोत्प्रेक्षाः । शार्दूलविक्रीडित छन्दः ॥ ३३ ॥ ६५४ ) अथवेति — अथवा उत्प्रेक्षणान्तरमाह - विजयार्धमहीधरो रजताचलः किल दुर्वर्णधरो दुष्टो वर्णो दुर्वर्णो हीनवर्णस्तस्य घर इति अपरख्यातिम् अपरनामपक्षे रजताचल: परिमाष्टुं दूरीकर्तुम्, उत्तमवर्णेन उच्चवर्णेन सेव्यता तां प्राप्तुं कृतादरतया पक्षे उत्तमवर्णः सेव्यो यस्य तस्य भावस्तां ऐसे जान पड़ते थे मानो मूर्तिधारी मनुष्योंका अनुराग ही हो, जो देव समूहके द्वारा २५ निरन्तर सेवित थे, अथवा जो ऐसे जान पड़ते थे मानो तद्रूपपनेको प्राप्त हुई भगवान्की नौ केवललब्धियाँ ही हों, अथवा जिनेन्द्र भगवान् की सेवाके नम्र भावसे प्रकट हुए जीवा वादिनौ पदार्थ ही हों, जो गगनतलका चुम्बन कर रहे थे अर्थात् अत्यन्त ऊँचे थे और प्रतिमाओं से सहित थे । ९५३ ) आकाश इति - बहुत प्रकारके तपश्चरणकी स्थिति से सहित ( पक्ष में बहुत भारी घामको स्थिति से सहित ) आकाश निराकारपनेको छोड़नेके लिए इन वृषभजिनेन्द्रकी सभा के भीतर स्फटिकका समीचीन प्राकार बन गया था यह सत्य है किन्तु जिस प्रकार वह पहले सुमेषु विलसत्संसर्गशून्य – कामके शोभायमान संसर्गसे शून्य था उसी प्रकार अब भी सुमेषु - पुष्पों पर विलसत्संसर्गशून्यः –— शोभायमान संसर्गसे शून्य था यह सही बात है परन्तु सबसे अधिक आश्चर्य तो इस बात का है कि वह साल-वृक्ष होकर भी अवन्युज्ज्वल - वनमें शोभायमान नहीं था ( पक्ष में प्राकार होकर अवनीपृथिवीमें शोभायमान था ) । ६५४ ) अथवेति – अथवा ऐसा जान पड़ता है कि विजयार्ध पर्वत ही आकाश स्फटिकसे निर्मित प्राकारके रूपमें वहाँ उत्पन्न हो गया था, विजयार्ध ३९ Jain Education International ५ For Private & Personal Use Only ३५ www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy