SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ अष्टमः स्तबकः ६१) तदनु कलितकायोत्सर्गः, प्रतिज्ञातषण्मासानशनः, समग्रैकाग्रतानिरुद्धान्तर्बाह्यकरणव्यापारः साकार इव धैर्यगुणो, मूर्त इव शमा, सुस्थिरनिश्चलाङ्गतयालेख्यलिखित इव विलसमानो, निगूढाक्षरं किंचिदन्तर्जल्पाकारतया निगूढनिर्झरमुखरकन्दरो धराधर इव, सुगन्धिनिर्गतनिःश्वास गन्धाहूतपुष्पंधयपरीतलपनसविधप्रदेशतया बहिनिष्कासिताशुद्धलेश्यांश इव दीक्षान्तरसमुद्भूत५ ज्ञानचतुष्टयजुष्टतया प्रदीपविशिष्टो मणिमयनिलय इव च लक्ष्यमाणः, संत्यक्तसर्वपरिग्रहोऽपि ६१) तदन्विति तदन दीक्षाग्रहणानन्तरं कलितो धृतः कायोत्सर्गो येन तथाभूतः, प्रतिज्ञातः षण्मासानशनः षण्मासोपवासो येन सः, समग्रा संपूर्णा या एकाग्रता तया निरुद्धः स्थगितः अन्तर्बाह्यकरणानां बाह्याभ्यन्तरेन्द्रियाणां व्यापारो येन सः, साकारः सशरीरः धैर्यगुण इव, मूर्तः साकृतिः शमः शान्तिगुण इव, सुस्थिरं निश्चलं च अङ्गं यस्य तस्य भावस्तया आलेख्यलिखितचित्राङ्कित इव विलसमानः शोभमानः, १. निगूढाक्षरमन्तनिहितवणं यथा स्यात्तथा किंचित् मनाग अन्तर्जल्पाकारतया अव्यक्तशब्दोच्चारणतत्परतया निगूढनिझरेण गुप्तवारिप्रवाहेण मुखरा वाचाला कन्दरा गुहा यस्य तथाभूतो धराधर इव पर्वत इव, सुगन्धिः शोभनगन्धयुक्तो यो निर्गतनिःश्वासस्तस्य गन्धेन आहूता आकारिता ये पुष्पंधया भ्रमरास्तैः परीतो व्याप्तो लपनसविधप्रदेशो मुखाम्यर्णप्रदेशो यस्य तस्य भावस्तया बहिनिष्कासिता या अशुद्धलेश्या कृष्णलेश्या तस्या अंश इव, दीक्षानन्तरं प्रव्रज्यानन्तरं समुद्भूतं समुत्पन्नं यज्ज्ञानचतुष्टयं मतिश्रुतावधिमनःपर्ययरूपं तेन जुष्टतया १५ सेविततया प्रदीपविशिष्टो दीपकसहितः मणिमयनिलय इव च रत्नमयभवनमिव च लक्ष्यमाणो दृश्यमाणः, संत्यक्तः सर्वपरिग्रहो येन तथा भूतोऽपि सन् मुक्ताहारः मुक्तानां हारो यस्य तथाभूत इति विरोधः, सर्वदः सर्वदायकः, अपत्यकान्तासक्तः पुत्रस्त्रीमोहयुत इति विरोधः स्वीकृतानि अनन्तवसनानि वस्त्राणि येन स इति विरोधः विग्रहोत्थिता रणोत्थिता येऽरातयः शत्रवस्तेषां निग्रहे दमने तत्परश्च समुद्यक्तश्चेति विरोधः । ६१ ) तदन्विति-तदनन्तर जिन्होंने कायोत्सर्ग मुद्रा धारण की थी, छह माहके २० उपवासकी प्रतिज्ञा ली थी, समस्त प्रकारकी एकाग्रताके द्वारा जिन्होंने अन्तरंग और बहिरंग इन्द्रियोंके व्यापारको रोक दिया था, जो आकार सहित धैर्य गुणके समान अथवा शरीरधारी शमगुणके समान जान पड़ते थे, समस्त शरीरके निश्चल होनेसे जो चित्रलिखितके समान सुशोभित हो रहे थे, जो अक्षरोंको निगूढ़कर भीतर ही भीतर कुछ उच्चारण करनेसे उस पर्वतके समान जान पड़ते थे जिसकी गुफा किसी गुप्त झरनेसे शब्दायमान हो रही हो, २५ निकले हुए सुगन्धित श्वासकी गन्धसे आमन्त्रित भ्रमरोंसे मुखका समीपवर्ती स्थान व्याप्त होनेसे जो ऐसे जान पड़ते थे मानो अशुद्ध लेश्या-कृष्ण लेश्याके अंशोंको ही उन्होंने बाहर निकाल दिया हो, दीक्षा लेनेके बाद ही प्रकट हुए चार ज्ञानोंसे युक्त होनेके कारण जो उत्तम दीपोंसे सहित मणिमय भवनके समान जान पड़ते थे, समस्त परिग्रहका त्याग कर देनेपर भी जो मुक्ताहार-मोतियोंके हारसे सहित थे (परिहार पक्षमें आहारके त्यागी थे), Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy