SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ १० -५५ ] सप्तमः स्तबकः २७७ $ ५३ ) कर्मक्ष्मारुहमूलजालसदृशान्केशोत्करान्पञ्चधा देवः कोमलपञ्चमुष्टिभिरसावुत्खाय सद्भावनः । चैत्रे मेचकपक्षके सुसमये शस्तोत्तराषाढभे सायाते नवमीदिने शुभगुणे जग्राह दीक्षां प्रभुः॥४०॥ ६५४) तदनु कुलिशायुधः कुतुकितमानसस्त्रिजगद्गुरोर्मूनि निवासेन पावनान्विमल- ५ दुकूलप्रतिच्छन्ने पृथुलनूत्नरत्नसमुद्गके स्थापितान् शशाङ्कबिम्बविलसितकलङ्कलेशसंकाशान्विततपुण्डरीकसंगतभृङ्गसङ्घनिकाशान् श्यामलकोमलकेशानतिविभवेन नीत्वा पयःपायावारे समर्पयामास। ६५५ ) तत्र किल सैवालकावलिविततया हिमालया विलसितमेचकरुचिरुचिरा पूर्वतनसुवर्णवर्णेशसंगात् कलशवाराशिसलिले सैवालकावलिबभूवेति न विचित्रमेतत् ॥ येन तथाभूतः कृतसिद्धपरमेष्ठिनमस्कारः विभुः वृषभजिनेन्द्रः त्रिसाक्षिकम् इन्द्रसिद्धात्मसाक्षिकं नियंपेक्षं निःस्पृहं यथा स्यात्तथा तत् पूर्वोक्तं सर्व वस्त्रादिकम् अत्याक्षोत् तत्याज ।।३९॥ ५३ ) कर्मेति-सती प्रशस्ता भावना यस्य तथाभूतः प्रभुः सामर्थ्यवान् असो देवो वृषभो जिनेन्द्रः कर्मक्षमारुहस्य कर्मवृक्षस्य मूलजालसदृशान् जटासमूहसंनिभान् पञ्चवा पञ्चप्रकारेण स्थितान् केशोत्करान् कचसमूहान् कोमलपञ्चमुष्टिभिः मृदुलपञ्चमुष्टिभिः उत्खाय उत्पाटय चैत्रे मासे मेचकपक्षके कृष्णपक्षे सुसमये प्रशस्तकाले शस्तोत्तराषाढभे शुभो• १५ तराषाढनक्षत्रे सायाह्ने सायंकाले शुभगुणे शुभगुणसहिते नवमीदिने नवमोतिथी दोक्षां प्रव्रज्यां जग्राह स्वीचक्रे ॥ शार्दूलविक्रीडितछन्दः ॥४०॥ ६५४ ) तदन्विति तदनु तदनन्तरं कुतुकितं कुतूहलाक्रान्तं मानसं चित्तं यस्य सः कुलिशायुधो वज्रायुधः इन्द्र इत्यर्थः, त्रिजगतां गुरुस्त्रिजगद्गुरुस्तस्य भगवज्जिनेन्द्रस्य मूनि शिरसि निवासेन पावनान् पवित्रान् विमलदुकूलेन निर्मलक्षीमेण प्रतिच्छन्ने पिहिते पृथुलनूत्नरत्नसमुद्गके विशालनतनरत्नकरण्डके स्थापितान निवेशितान शशाबिम्बे चन्द्रमण्डले विलसितः शोभितो यः कलकुलेशो २० लाञ्छनलेशस्तस्य संकाशान् सदृशान् विततपुण्डरीके विकसितश्वेतसरोजे संगतो यो भृङ्गसङ्घो भ्रमरसमूहस्तस्य निकाशान् सदृशान् श्यामलकोमलकेशान् मेचकमृदुलमूर्धहान् अतिविभवेन महतोत्सवेन नीत्वा पयःपारावारे क्षीरसागरे समर्पयामास चिक्षेप ॥ ६५५) तत्रेति-तत्र किल पयःपारावारे विततया विस्तृतया अहिमालया सर्पपङ्क्तया विलसिता शोभिता या मेचकरुचिः कृष्णकान्तिस्तया रुचिरा मनोहरा सा पुरंदरेण निक्षिप्ता अलकावलिरेव केशपङ्क्तिरेव पूर्वतनः प्राक्कालिकः सुवर्णवर्णेशस्य काञ्चनवर्णभगवतो यः सङ्गस्तस्मात् २५ ली ॥३८।। ६५२) तत इति-तदनन्तर पूर्वाभिमुख होकर उन्होंने सिद्धपरमेष्ठीको नमस्कार किया फिर इन्द्र, सिद्ध तथा आत्माकी साक्षीपूर्वक विना किसी इच्छाके समस्त परिग्रहका त्याग किया ॥३९॥ ६ ५३) कर्मेति-प्रशस्त भावनासे सहित, सर्वसामर्थ्यवान् भगवान् वृषभजिनेन्द्रने कर्मरूपी वृक्षकी जड़ोंके समान पाँच प्रकारके केशोंके समूहको कोमल पंचमुट्ठियोंसे उखाड़कर उत्तम उत्तराषाढ़ नक्षत्र में चैत्रकृष्ण नवमीके शुभदिन सायंकालके ३० समय दीक्षा ग्रहण की ॥४०॥ $ ५४) तवन्विति-तदनन्तर जिसका मन कुतूहलसे युक्त हो रहा था ऐसे इन्द्रने त्रिलोकीनाथके मस्तकपर निवास करनेसे पवित्र, निर्मल रेशमी वस्त्रसे आच्छादित विशाल नवीन रत्नमय पिटारेमें रखे हुए, चन्द्रमाके बिम्बमें स्थित कलंकके खण्डोंके समान अथवा विकसित श्वेत कमलपर एकत्रित भ्रमर समूहके समान काले और कोमल केशोंको बहुत भारी वैभवके साथ ले जाकर क्षीरसमुद्र में समर्पित कर दिया। ३५ ६५५) तत्रेति-जान पड़ता है कि विस्तृत सोकी मालाके समान सुशोभित काली कान्तिसे सुन्दर वह केशोंकी पंक्ति ही पहले सुवर्णके समान कान्तिवाले भगवान्का संग करनेसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy