SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १५ २० २७० ३० पुरुदेव चम्पूप्रबन्धे $ ३५ ) वातोद्धूत प्रसर विसरद्दीपतुल्यं शरीरं लक्ष्मीरेषा विलसिततडिद्वल्लरीसंनिकाशा । संध्यारागप्रतिममुदितं यौवनं चातिलोल मेतत्सौख्यं पुनरिह पयोराशिवीचीविलोलम् ||२४|| $ ३६ ) देवी काचिद्वासवाज्ञावशेन नृत्यन्ती यन्नीरजाक्षी पुरस्तात् । याता देवादीदृशीं चेदवस्थां को वा लोके संसृती निर्व्यपायः ||२५|| ( ३७ ) विषराशिसमुपजातां लक्ष्मीं तु मन्दरागेण । पीयूषवाधिजातां मुग्धाः कलयन्त्यमन्दरागकरीम् ||२६|| $ ३८ ) नीरक्षीरनयेन यः परिणतो जीवस्य देहश्चिरा दाधारः सुखदुःखयोः स विलयं कालेन संयाति चेत् । इतोत्थंभूता चिन्ता विचारसंततिः आसीत् बभूव ||२३|| $ ३५ ) वातेति - शरीरं वर्म 'शरीरं वर्म विग्रहः' इत्यमरः । वातस्य पवनस्य उद्धृतप्रसरेण प्रचण्डवेगेन विसरन् विनाशोन्मुखो यो दीपस्तत्तुल्यं वर्तत इति शेषः, एषा दृश्यमाना लक्ष्मीः राज्यश्रीः विलसिता स्फुरिता या तडिद्वल्लरी विद्युल्लता तस्याः संनिकाशा सदृशी मस्तीति शेषः, उदितं प्रकटितं यौवनं च तारुण्यं च संध्यारागप्रतिमं सान्ध्यारुणिमतुलितं अतिलोलं अत्यन्तचलं 'लोलश्चलसतृष्णयो:' इत्यमर:, अस्तीति शेषः । इहास्मिन् संसारे पुनः एतत्सौख्यं समनुभूयमानविषयसुखं पयोराशिवीचीव सागरतरङ्ग इव विलोलं चपलतरं वर्तत इति शेषः । उपमा । मन्दाक्रान्ता छन्दः ॥२४॥ ३६ ) देवीति यत् यस्मात् कारणात् वासवाज्ञावशेन इन्द्रसमादेश निघ्नत्वेन पुरस्तादग्रे नृत्यन्ती नटन्ती नीरजाक्षी कमललोचना काचित् कापि देवी सुरी दैवात् नियतेः ईदृशीमित्थंभूताम् अवस्थां दशां चेत् याता प्राप्ता तर्हि समन्तात्सृतिभ्रमणं यस्मिन् तथाभूते लोके जगति निर्व्यपायो विनाशरहितः को वा । अपितु न कोऽप्यस्ति । शालिनीछन्दः ॥ २५ ॥ ६३७ ) विषेति — मुग्धा मूढाः 'मुग्धाः सुन्दरमूढयो:' इत्यमरः । मन्दरागेण मन्दप्रीत्या पक्षे मन्दराचलेन विषराशिसमुपजातां गरलराशिसमुत्पन्नां पक्षे जलराशिसमुत्पन्नां लक्ष्मीं श्रियं पीयूषवाधिजानां सुधासागरसमुद्भूतां अमन्दरागकरीं विपुलप्रीतिकरी पक्षे अमन्दराचलकरी कलयन्ति जानन्ति । श्लेषः ॥ आर्या ||२६|| ३८ ) नीरेति - जीवस्य जन्तोः, यो देहः कायः नीरक्षीरनयेन जलदुग्धवत् परिणतः परस्परं मिश्रितः चिरात् चिरकालेन सुखदुःखयोः आधार आश्रयः अस्तीति शेषः, स २५ भगवान् वृषभ जिनेन्द्रके मनमें इस प्रकारकी विचारधारा उत्पन्न हुई ||२३|| ३५ ) वातेति - यह शरीर वायुके प्रचण्ड वेगसे नष्ट होने के सन्मुख दीपकके समान है, यह लक्ष्मी कौंधती हुई बिजली रूपी लता के समान है, प्रकट हुआ यौवन सन्ध्याकी लालिमाके समान अत्यन्त चंचल है, और यह सुख समुद्रकी लहर के समान भंगुर है ||२४|| ६ ३६ ) देवीति - जिस कारण इन्द्रकी आज्ञासे सामने नृत्य करती हुई कमललोचना कोई देवी भाग्यवश यदि ऐसी अवस्थाको प्राप्त हुई है तो सब ओर भ्रमण करना ही जिसका स्वभाव है ऐसे संसार में विनाशसे रहित कौन है ? अर्थात् कोई नहीं है ||२५|| ९३७) विषेति - मूर्ख लोग, मन्दरागमन्दराचल ( पक्षमें मन्दप्रीति ) के द्वारा विषराशिसमुत्पन्नां - जलके समूह से उत्पन्न ( पक्ष में विषके समूह उत्पन्न ) लक्ष्मीको अमृत समुद्र में उत्पन्न तथा अमन्दरागकरी - - बहुत भारी रागको करनेवाली ( पक्ष में अमन्दराचलको करनेवाली ) समझते हैं । भावार्थ - मूर्ख ३५ मनुष्यों की बुद्धिको क्या कहा जावे क्योंकि वे विषसे उत्पन्न लक्ष्मीको अमृतसे उत्पन्न हुई समझते हैं और जो लक्ष्मी मन्दराग - अल्परागसे उत्पन्न होती है उसे वे अमन्दराग - बहुत भारी रागको उत्पन्न करनेवाली जानते हैं ||२६|| ९३८ ) नीरेति - जीवका जो शरीर दूध [ ७६३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy