SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ५ १० २५८ पुरुदेवप्रबन्धे १४ ) सृष्ट्वा क्षत्रियवैश्यशूद्रविदितं वर्णत्रयं सप्रभु -- वृत्तिं चास्य तथा यथार्हमकरोत् षट्कर्मसंपादिताम् । तामाज्ञां त्रिजगद्गुरोहिततमां मूर्ध्ना दधानाः प्रजाः प्रापुः क्षेमपरम्परामतितरां निर्विघ्नमुर्वीतले ||९|| युगादिब्रह्मणा तेन यदित्थं स कृतो युगः । ततः कृतयुगं नाम्ना तं पुराणविदो विदुः ॥१०॥ $ १६ ) आदीशस्य विधातुमुत्सुकमना राज्याभिषेकोत्सव स्फूर्जंत्र्यविरावपूरमुखरव्योमावकाशस्ततः । व्यावल्गन्मणिभूषणद्युतिझरी निर्धूतभानुप्रभै- S $ १५ ) देवैः साकमवातरत्त्रदिवतो गोत्राहितः सोत्सवम् ||११|| 18 नमुचिसूदनः इन्द्रः, भुवि पृथिव्यां ताः पूर्वोक्ताः सर्वा अखिलाः प्रजाः जनान् यथोचितपदेषु यथायोग्यस्थानेषु निवेश्य स्थापयित्वा निखिललेखवर्गेः सकलसुरसमूहैः समं सार्धं त्रिविष्टपं स्वर्गम् उपासदत् प्राप । पृथ्वीच्छन्दः ॥८॥ $ १४ ) सृष्ट्वेति स प्रभुः क्षत्रियवैश्यशूद्रेति विदितं प्रख्यातं वर्णत्रयं सृष्ट्वा रचयित्वा तथा च अस्य वर्णत्रयस्य यथार्हं यथायोग्यं षट्कर्मसंपादितां षट्कर्मभिर सिमषी कृषिशिल्पवाणिज्यविद्याभिधानैः संपादितां १५ कृतां वृत्ति जीविकां च अकरोत् विदधे । त्रिजगद्गुरोर्भगवतः हिततमाम् अतिशय हितरूपां तां पूर्वोक्ताम् आज्ञां मूर्ध्ना शिरसा दधाना बिभ्रत्यः प्रजा उर्वीतले भूतले अतितरामत्यन्तं निर्विघ्नं विघ्नानामभावो निर्विघ्नं निरन्तरायं यथा स्यात्तथा क्षेमपरम्परां कल्याणसंतति प्रापुः लेभिरे । शार्दूलविक्रीडित छन्दः ||९|| १५ ) युगादीति - यत् यस्मात् कारणात् इत्थमनेन प्रकारेण स युगः कालभेद: तेन युगादिब्रह्मणा प्रथमजिनेन्द्रेण कृतो रचितः ततस्तस्मात् कारणात् पुराणविदः पुराणज्ञाः तं युगं नाम्ना कृतयुगं विदुः जानन्ति ॥१०॥ २० $ १६ ) आदीशस्येति -- ततस्तदनन्तरम् आदीशस्य प्रथमजिनेन्द्रस्य राज्याभिषेकोत्सवं राज्याभिषवोद्भवं विधातुं कर्तुम् उत्सुकमना उत्कण्ठितचेताः स्फूर्जत्तूर्याणां वाद्यमानवादित्राणां विरावपूरेण शब्दसमूहेन मुखरो वाचालितो व्योमावकाशो गगनान्तरालं येन तथाभूतो गोत्राहितो गोत्रभिद् इन्द्र इत्यर्थः, व्यावल्गतां चलतां मणिभूषणानां रत्नालंकाराणां द्युतिझरोभिः कान्तिनिर्झरैर्निर्धूता तिरस्कृता भानुप्रभा सूर्यदीप्तिर्येस्तैः लेखैरमरैः साकं सह त्रिदिवतः स्वर्गात् सोत्सवं समहं यथा स्यात्तथा अवातरत् अवतीर्णोऽभूत् । शार्दूलविक्रीडित छन्द: Jain Education International [ ७१४ २५ इन्द्रने समस्त प्रजाको पृथ्वीपर यथायोग्य स्थानों में ठहराया । तदनन्तर वह समस्त देव समूह के साथ स्वर्गको वापस लौट गया || ८|| $१४ ) सृष्ट्वेति - उन भगवान् के क्षत्रिय, वैश्य और शूद्र इस नाम से प्रसिद्ध तीन वर्णोंकी रचना कर यथायोग्य असि, मषी, कृषि, शिल्प, वाणिज्य और विद्या इन छह कार्योंसे होनेवाली आजीविका निश्चित की। और तीन जगत्के गुरु भगवान् की अत्यन्त हितकारी उस आज्ञाको शिरसे धारण करती हुई प्रजा पृथिवीतल३० पर निर्विघ्नरूपसे अस्थायिक कल्याणकी परम्पराको प्राप्त हुई ।। २ । १५ ) युगादीति - इस तरह चूँकि वह युग, युगके आदि ब्रह्मा - भगवान् वृषभदेवके द्वारा किया गया था इसलिए पुराणके ज्ञाता उसे 'कृतयुग' इस नामसे जानते हैं ।। १० ।। $१६ ) आदीशस्येति -- तदनन्तर आदि जिनेन्द्रका राज्याभिषेक करनेके लिए जिसका मन उत्कण्ठित हो रहा था और बजते हुए बाओंके जोरदार शब्द समूहके द्वारा जिसने आकाशको गुँजा दिया था ऐसा इन्द्र, ३५ चंचल मणिमय आभूषणोंकी कान्ति रूपी झिरनोंसे सूर्य की प्रभाको तिरस्कृत करनेवाले देवोंके For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy