SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ -५२ ] षष्ठः स्तबकः २४३ मारुह्य सहर्षमधिरूढोपवाखैरन्यैर्वयस्यैः सह प्रमदवनं प्रति प्रतिष्ठमानः, कुञ्चिताग्रतर्जनीनिशिताङ्कुशः प्रविश्य च तद्वनं तत्र विचित्रकृतकाचलतुङ्गतमशृङ्गेषु व्यापारिततद्गजः,कोमलकदलीकाननेषु संभ्रमसमुत्पाटितरम्भातरुगुम्भं कुम्भीन्द्रं संचारयन्, 'गम्भीरतरविमलदोधिकासलिलेषु संप्लावयन्, विकचकमलकुलशोभितकमलाकरे सरोजवननिर्मूलनप्रचण्डशुण्डादण्डं शुण्डालमखण्डं संक्रीडयन्, उद्दण्डपुण्डरीकषण्डप्रकल्पितधवलातपत्रधरः शुभ्रतरादभ्रमृदुलतन्तुसंतानदन्तुरितचामरनिकरः, ५ समुल्लसदशोकपल्लवपरिकल्पितविजयवैजयन्तीविसरः, पठनपटुबालकवन्दिसंदोहजयजयानन्दकोलाहलमुखरितदिगन्तरः नृपभवनमवजगाहे । मदान्धसिन्धुरं मत्तमतङ्गजम् आरुह्य समधिष्ठाय सहर्ष सानन्दं यथा स्यात्तथा अधिरूढा अधिष्ठिता उपवाह्याः स्ववाहनयोग्यगजा यैस्तैः अन्यरितरैः वयस्यमित्रैः सह प्रमदवनं क्रीडाकाननं प्रति प्रतिष्ठमानः प्रस्थानं कुर्वाणः, कुञ्चिताना या तर्जनी तद्वत् निशितस्तीक्ष्णः अङ्कशो यस्य सः, तद्वनं च प्रविश्य तत्र वने विचित्रा १० नानाकारा ये कृतकाचलाः कृत्रिमक्रीडाशैलास्तेषां तुङ्गतमानि सून्नतानि यानि शृङ्गाणि शिखराणि तेषु व्यापारितः संचारितः तद्गजः स्वाधिष्ठितद्विरदो येन सः, कोमलकदलीकाननेषु मृदुलमोचारामेषु संभ्रमेण त्वरया समुत्पाटितो निर्मलितो रम्भातरुगुम्भः कदलोतरुगुल्मो येन तं कुम्भीन्द्रं गजेन्द्रं संचारयन् भ्रमयन्, गम्भीरतराणि अगाधानि विमलानि स्वच्छानि यानि दीधिकासलिलानि दीधिकाजलानि तेषु उपवनेषु जलक्रोडा) रचिता विशालहदा दीपिका उच्यन्ते, संप्लावयन् समुत्तारयन्, विकचकमलानां विकसितारविन्दानां १५ कुलेन समूहेन शोभितो यः कमलाकरः पद्मोपलक्षितसरोवरस्तस्मिन् सरोजवनस्य कमलवनस्य निर्मूलने समुत्पाटने प्रचण्डोऽतिदक्षः शुण्डादण्डो यस्य तं शुण्डालं गजं अखण्डं यथा स्यात्तथा संक्रोडयन् रमयन्, उद्दण्डानि समुन्नतदण्डानि यानि पुण्डरीकाणि श्वेतकमलानि तेषां षण्डेन समूहेन प्रकल्पितं रचितं यद् धवलातपत्रं तस्य धरः, शुभ्रतरा अतिधवला अदभ्रा अकृशा मृदुला: कोमला ये तन्तवो मृणालसूत्राणि तेषां संतानेन समूहेन दन्तुरितो नतोन्नतीकृतश्चामरनिकरो बालव्यजनसमूहो येन सः समुल्लसद्भिन्नम्यमानैः २० अशोकपल्लवैः कङ्केलिकिसलयैः परिकल्पितो रचितो विजयवैजयन्तीविसरो विजयध्वजसमूहो येन सः, पठनपटव उच्चारणचतुरा बालका अल्पवयस्का ये बन्दिसंदोहा स्तुतिपाठकसमूहास्तेषां जयजयनन्दकोलाहलेन जयजयकारकलकलेन मुखरितानि वाचालितानि दिगन्तराणि येन तथाभूतः सन् नृपभवनं राजसदनम् अवजगाहे अन्य मित्रोंके साथ प्रमदवनकी ओर प्रस्थान करता था, जिसका अग्रभाग मुड़ा हुआ है ऐसी तर्जनीके समान तीक्ष्ण अंकुशको वह लिये रहता था। वनमें प्रवेश कर वहाँ नाना २५ प्रकारके कृत्रिमपर्वतोंके अत्यन्त ऊँचे शिखरोंपर उस हाथीको घमाता था। कभी कोमल कदलीवनोंमें वह हाथीको घुमाता था उस समय वह हाथी बड़ी उतावलीके साथ केलाके वृक्षोंको उखाड़नेमें तत्पर रहता था। कभी अत्यन्त गहरे एवं निर्मल दीर्घिका के कृत्रिम तालाबोंके जलमें उस हाथीको तैराता था, कभी खिले हुए कमलोंके समूहसे शोभित तालाबमें, जिसका शुण्डादण्ड बड़ी तेजीसे कमलवनको उखाड़ रहा था ऐसे हाथीको निरन्तर क्रीड़ा कराता था, और कभी ऊँची डण्ठलवाले सफेद कमलोंसे निर्मित छत्रोंको धारण कर, अत्यन्त सफेद बारीक और कोमल मृणाल सूत्रोंके चमरोंको चलवाता, ऊपरकी ओर उठाये हुए अशोक वृक्षके पल्लवोंसे निर्मित विजयपताकाको धारण करता और उच्चारण करने में निपुण अल्पअवस्थावाले वन्दीजनोंके जयजयकारसे दिशाओंके अन्तराल १. गभीततर क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy