SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ___ १८६ पुरुदेवचम्पूप्रबन्धे [४।६१०७ आसाद्य पाण्डुकवनं पृतनानिवेशं तत्राततान परितः परितोषनिघ्नः ॥७१।। $ १०७ ) वाहिनीं विनिवेश्यात्र वासवः प्राप निर्मलाम् । तस्य प्रागुत्तराशायां पाण्डुकाख्यां महाशिलाम् ॥७२॥ ६१०८ ) या किल महीमानिनीमस्तकायमानमहामेरूपरिलसितकबरीभरशङ्काकरपाण्डुकवनस्य सितकेतुद्युतिमुन्निद्रयन्ती, सततमवलम्बरहिताम्बरतलसंचारसंजातश्रान्तिविश्रान्त्यै सुरभिसमीरकिशोरमनोरमपाण्डुकवनमुपगतेवाष्टमीन्दुकला, पाण्डुकवनलक्ष्मीमौक्तिकशुक्तिरिवात्यन्तमवदातपर्यन्तभागयोजिनाभिषेकाय सौधर्मैशानेन्द्रयोविष्टरं मध्ये च भगवतः सिंहासनं बिभ्राणा मङ्गल द्रव्यपरिशोभिता पुष्पोपहाररुचिरा परितः परिस्फुरद्रत्नकिरणपरीततया सुरचापमध्यगतशशाङ्क१० कलामनुकुर्वन्तो विद्योतते । तस्मिन् सुमेरुशिखरे पाण्डुकवनं तन्नामवनम् आसाद्य प्राप्य परितोषनिघ्नः संतोषायत्तः सन् तत्र परितः समन्तात् पृतनानिवेशं परितः सैन्यशिविरं आततान विस्तारयामास । वसन्ततिलका। 5 १०७ ) वाहिनीमिति-वासवः सौधर्मेन्द्रः अत्र सुमेरी वाहिनी सेनां विनिवेश्य स्थापयित्वा तस्य सुमेरोः प्रागुत्तराशायां ऐशान्यां दिशायां निर्मलां विमलां पाण्डुकास्यां महाशिलां प्राप लेभे ॥७॥ 5100) या किलेति-या किल १५ पाण्डुकशिला महीमानिन्या वसुधावनिताया मस्तकायमानो यो महामेरुर्जम्बूदीपस्य सुमेरुस्तस्योपरि लसितः शोभितो यः कबरीभरो धम्मिल्लभरस्तस्य शङ्काकरं यत् पाण्डुकवनं तस्य सित केतुद्युति श्वेतपताकाकान्तिम् उन्निद्रयन्ती प्रकटयन्ती, सततं सर्वदा अवलम्बरहितं समाश्रयशून्यं यद् अम्बरतलं गगनतलं तस्मिन् संचारेण संभ्रमेण संजाता समुत्पन्ना या श्रान्तिस्तस्या विश्रान्त्यै दूरीकरणाय सुरभिसमोरस्य सुगन्धिपवनस्य किशोरेण पोतेन मन्दवायुनेत्यर्थः मनोरमं यत् पाण्डुकवनं तत् उपगता प्राप्ता अष्टमीन्दुकलेव अष्टमोचन्द्रकलेव, पाण्डुकवनलक्ष्मोरेव मौक्तिकानि तेषां शुक्तिरिव मुक्तास्फोट इव, अत्यन्तं सातिशयम् अवदातपर्यन्तभागयोः समुज्ज्व. लान्तप्रदेशयोः जिनाभिषेकाय जिनाभिषवाय सौधर्मेशानेन्द्रयोः प्रथमद्वितीयस्वर्गशक्रयोः विष्टरमासनं मध्ये च भगवतो जिनेन्द्रस्य सिंहासनं हरिविष्टरं बिभ्राणा दधाना मङ्गलद्रव्यैः सुप्रतिष्ठकादिभिः परिशोभिता समलंकृता पुष्पाणामुपहारेण रुचिरा मनोज्ञा परितः समन्तात् परिस्फुरतां देदीप्यमानानां रत्नानां किरण रशिभिः परीत २० हुए इन्द्रने सुमेरुके शिखरपर पाण्डुकवन प्राप्त कर वहाँ सब ओर सेना ठहरायी ।।७।। २५ १०७ ) वाहिनीमिति–इन्द्रने इस पाण्डुकवनमें सेनाको ठहरा कर उसकी ऐशान दिशामें पाण्डुकनामकी महाशिला प्राप्त की ।।७१॥ $ १०८ ) या किलेति-जो पाण्डुकशिला, पृथिवीरूपी स्त्रीके मस्तकके समान आचरण करनेवाले महामेरुके ऊपर सुशोभित चोटीकी शंका करनेवाले पाण्डुकवनकी सफेद पताकाकी शोभाको प्रकट करती हुई, निरन्तर आभयरहित आकाशतलमें संचार करनेसे उत्पन्न थकावटको दूर करने के लिए मन्द-सुगन्धित वायुसे मनोहर पाण्डुकवनमें आयी हुई अष्टमीके चन्द्रकी कलाके समान अथवा पाण्डुकवनकी ३० लक्ष्मीरूप मोतियोंकी शक्तिके समान सुशोभित होतो है। वह पाण्डकशिला अत्यन्त उज्ज्वल दोनों भागोंमें जिनाभिषेकके लिए सौधर्मेन्द्र और ऐशानेन्द्रके आसनोंको और बाचमें भगवान के सिंहासनको धारण करती हुई मंगलद्रव्योंसे सुशोभित रहती है, फूलोंके उपहारसे सुन्दर है तथा चारों ओर चमकते हुए रत्नोंकी किरणोंसे व्याप्त होनेके कारण इन्द्रधनुषके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy