SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १८४ पुरुदेवचम्पूप्रबन्धे [४११०२$१०२ ) अपि च$ १०३) पुष्यत्सुमनोविततेमन्दारागस्य मन्दरागस्य । विलसत्प्रवालपङ्क्तेः केवलमाकारतो भेदः ॥६९।। $ १०४ ) एष किल मेरुरुपशोभितस्तरूपशोभितो जातरूपशोभितश्च । गोपमहितोऽगोप५ महितो नागोपमहितो नानागोपमहितश्च । अपि च–अत्र च सुराङ्गनागानमुपवनं च मरुत्पूरितमञ्जुगुञ्जद्वंशं सदालयाञ्चितं विविधमालसंगतं सुरागमहितं रसालसंभावितकलकण्ठालापं च । रञ्चितः शोभितः अथवा सन्तश्च ते आरामाश्चेति सदारामाः श्रेष्ठोद्यानानि तैरञ्चितः, सुरागख्यातःसुष्टु रागः सुरागः सुप्रीतिस्तेन विख्यातः प्रसिद्धो जिनेन्द्रस्तु वीतरागत्वात्तथा न भवतोति विरुद्धं परिहारपक्षे सुराणां देवानां अगः पर्वत इति ख्यातः प्रसिद्धः अथवा सुराणां देवानां अगा वृक्षाः कल्पवृक्षा इत्यर्थः तैः ख्यातः। इतीत्थं विरुद्धं विपरीतम् उपलक्ष्यते दृश्यत इति । परिहारः प्रागुक्तः । श्लेषोपमाव्यतिरेकाः । $१०२) अपि चेति-अन्यदपि वर्ण्यत इत्यर्थः । $ १०३ ) पुष्यदिति--पुष्यन्ती सुमनसा देवानां पक्षे पुष्पाणां विततिः पङ्क्तिर्यस्य तस्य, विलसन्तो शुम्भन्तो प्रवालानां विद्रुमाणां पक्षे किसलयानां पङ्क्तिर्यस्मिन् तथाभूतस्य मन्दारागस्य मन्दारश्चासौ अगश्चेति मन्दारागस्तस्य कल्पवृक्षस्य मन्दरागस्य च मन्दरश्चासौ अगश्चेति मन्दरागस्तस्य सुमेरुपर्वतस्य मध्ये केवलं मात्रम् आकारतः आकृतिमात्रात अथ च दोर्धाकारमात्रात १५ भेदो वैशिष्टयं वर्तत इति शेषः। श्लेषः ॥६९॥ १०४ ) एषेति-एष किल मेरुः उपशोभितः, तरुभिवृक्ष रुपशोभितः जातरूपेण सुवर्णेन शोभितश्च वर्तते । गोपमहितः गां स्वर्ग पाति रक्षतोति गोप इन्द्रस्तेन महितः शोभितः, अगैर्वृक्षरुपमहित इति अगोपमहितः नागैर्हस्तिभिरु महित इति नागोपमहितः, गां पृथिवीं रक्षन्तीति गोपा राजानः विद्याधरनरेशा इत्यर्थः नानागोपैहित इति नानागोपमहितः । अपि च किं च । अन्न चेत-अत्र सुमेरुपर्वते च सुराङ्गनानां गानं सुराङ्गनागानं देवोसंगोतम् उपवनमुद्यानं च समानं वर्तत २० इति शेषः । उभयोः सादृश्यं यया-मरुत्पूरितम गुञ्जदंशं मरुद्भिर्देवैः पूरिता मञ्जु मनोहरं यथा स्यात्तथा गुञ्जन्तः शब्दं कुर्वन्तो वंशाः सुषिरवाद्यानि यस्मिन् तत् सुराङ्गनागानं पक्षे मरु ता वायुना पूरिता मञ्जु गुञ्जन्तो समीचीन उद्यानोंसे सहित है) सुरागविख्यातः-उत्तमरागसे प्रसिद्ध है जब कि जिनेन्द्र वीतराग होनेसे ऐसे नहीं हैं ( पक्ष में देवपर्वत नामसे प्रसिद्ध है अथवा कल्पवृक्षोंसे सुशोभित है ) इस प्रकार विरुद्ध दिखाई देता है। $ १०२ ) अपि चेति-और भी वर्णन देखिए२५ १०३) पुष्यदिति-उस समय मन्दाराग-मन्दारवृक्ष और मन्दराग-सुमेरुपर्वत दोनोंमें केवल आकार-आकृति अथवा दीर्घाकारकी अपेक्षा ही भेद रह गया था क्योंकि दोनों ही पुष्यत्सुमनोवितति-पुष्ट होती हुई फूलोंकी पंक्तिसे सहित (पक्षमें पुष्ट होते हुए देवोंकी पंक्तिसे सहित ) थे और दोनों ही विलसत्प्रवालपक्ति-शोभायमान किसलयोंकी पङ्क्ति (पक्षमें शोभायमान मूंगाओंकी पंक्ति) से सहित थे ॥६॥ १०४ ) एष इति—यह मेरुपर्वत उपशोभित था,-समीपमें ही शोभायमान है, तरूपशोभित-वृक्षोंसे सुशोभित है और जातरूपशोभित-सुवर्णसे सुशोभित है । तथा गोपमहित है-इन्द्रसे पूजित है, नागोपमहित-हाथियोंसे सुशोभित है और नानागोपमहित-अनेक विद्याधर राजाओंसे पूजित है। और भी देखिए-इस पर्वतपर देवांगनाओंका गान और उपवन दोनों ही एक समान है क्योंकि जिस प्रकार देवांगनाओंका गान मरुत्पूरितमञ्जगुञ्जद्वंश-देवोंके द्वारा पूरित तथा मनोहर शब्द करनेवाली बाँसुरियोंसे सहित है उसी प्रकार उपवन भी 'वायुके द्वारा पूरित मनोहर गूंजते हुए बाँसोंसे सहित है। जिस प्रकार देवांगनाओंका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy