SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ५ २० १६६ लज्जयेव तदीयकान्तिकल्लोलिनीलीना सुराङ्गनाकरारोपितदीपावलिर्दिनकरकरनिकरनिरन्तरे दिनान्तरे खद्योतपरम्परेवानवलोकनीयप्रकाशा केवलमङ्गलफला विललास । ५९) नदीपबन्धुर्गाम्भीर्यगुणेन त्रिजगद्गुरुः । पुरुदेव चम्पूप्रबन्धे दीपानयं निराचक्रे तेजसेति न विस्मयः ||४०|| $६० ) तदानीं खलु जिनस्य प्रसिद्धां कालारिरित्यभिख्यां विबुध्य भयेनेव सेवनार्थं समसमयसमवतीर्णैः सर्वर्तुविलासैर्विकसदशोकविकचमल्लिकाकुन्दकुड्मलाडम्बर कदम्ब रसनन्ददरविन्दविकसित सिन्दुवार प्रबुद्ध लोधैर्विशोभमाना वनमेदिनीकामिनी संजातोऽयं भुवनाधिपतिर्विभुतया तस्य श्रीः शोभा तथा विराजितेऽपि तमःसमूहस्य तिमिरसमूहस्य विध्वंसने नाशने धुरीणो निपुणस्तस्मिन् इति विशेषः । परिहारपक्षे उत्तमश्रिया समुत्कृष्टलक्ष्म्या विराजितेऽपि शोभितेऽपि जिनाभिधाने जिननामनि १० त्रिभुवनदीपे परिस्फुरति सति, लज्जयेव त्रपयेव तदीयकान्तिरेव कल्लोलिनीति तदीयकान्तिकल्लोलिनी तस्यां लीनान्तर्हिता सुगङ्गनानां देवीनां करेषु हस्तेषु आरोपिता धृता या दीपावलिर्दीपमालिका सा, दिनकरस्य सूर्यस्य करनिकरेण किरणसमूहेन निरन्तरे व्याप्ते दिनान्तरे दिनमध्ये खद्योतपरम्परेव ज्योतिरिङ्गणसंततिfra अनवलोकनीयोऽदर्शनीयः प्रकाशो यस्यास्तथाभूता केवलं मङ्गलफलं यस्यास्तथाभूता मात्र मङ्गलप्रयोजना विलास शुशुभे । श्लेष - विरोधाभास - रूपकोत्प्रेक्षोपमालंकाराः । $ २) नदीपति- गाम्भीर्यमेव गुणस्तेन १५ गाम्भीर्यगुणेन धैर्यगुणेन दीपानां बन्धुर्न भवतीति नदोपबन्धुः त्रिजगद्गुरुः लोकत्रयगुरुः अयं जिनबालकः तेजसा दीपान् निराचक्रे तिरश्चक्रे इति न विस्मयः । यो दीपानां बन्धुर्नास्ति स दीपान् निराकुरुत इत्यत्र को विस्मयः । पक्षे नदीं पाति रक्षतीति नदीपः सागरस्तस्य बन्धुः सहोदर: गाम्भीर्यगुणेन सागर इत्यर्थः ||४०|| $ ६० ) तदानीमिति - तदानीं जिनजन्मसमये खलु निश्चयेन जिनस्य तीर्थकरस्य प्रसिद्धां प्रथितां कालारि: यमारि: पक्षे समयारि: 'कालस्तु समये मृत्यो महाकाले यमे शितो' इति विश्वलोचनः इत्यभिख्यां इत्याह्वां विबुध्य ज्ञात्वा भयेनेव भीत्येव सेवनार्थं शुश्रूषायै समसमये युगपद् समवतीर्णेः प्रकटितैः सर्वर्तुविला सैनिखिल तूनां विलासा: शोभाश्विह्नानि वा तैः विकसन्ति शोभमानानि अशोकानि कङ्केलिकुसुमानि विकचा विकसिता मल्लिका मालत्यः, कुन्दकुड्मलानां माध्यकोरकाणामाडम्बराः समूहाः, कदम्बानि नीपकुसुमानि रसेन मकरदेन नन्दन्ति शुम्भन्ति यान्यरविन्दानि कमलानि, विकसितानि प्रफुल्लानि सिन्दुवाराणि प्रबुद्धानि विकसितानि [ ४९५९ Jain Education International प्रसिद्ध था) तथा अत्यधिक अन्धकारकी लक्ष्मीसे सुशोभित होनेपर भी ( पक्ष में उत्तम - उत्कृष्ट २५ लक्ष्मीसे सुशोभित होनेपर भी ) जो अन्धकारके समूहको नष्ट करने में समर्थ था ऐसे जिन नामक त्रिलोकी दीपक के देदीप्यमान रहते हुए लज्जासे ही मानो जो उनकी कान्तिरूपी नदीमें जा छिपी थी ऐसी देवांगनाओंके हाथमें धारण की हुई दीपपंक्ति, सूर्य की किरणों के समूह से व्याप्त दिनके मध्य में जुगनुओंके समूह के समान अदर्शनीय प्रकाशसे युक्त होती हुई मात्र मंगलरूप फलसे युक्त रह गयी थी । ९५९) नदीपेति - गाम्भीर्य गुणसे जो दीपकोंके बन्धु ३० नहीं थे ( पक्ष में समुद्र के बन्धु थे ) ऐसे इन त्रिभुवन गुरुने तेजके द्वारा दीपोंका निराकरण किया था यह आश्चर्य की बात नहीं थी ||४०|| $६० ) तदानीमिति - उस समय जिनेन्द्र भगवान्‌का 'कालारि' - समय के शत्रु ( पक्ष में यम - मृत्युके शत्रु ) यह नाम प्रसिद्ध है ऐसा जानकर भय से ही मानो उनकी सेवाके लिए एक साथ सब ऋतुएँ प्रकट हो गयी थीं । उनके चिह्नस्वरूप विकसित अशोक, प्रफुल्लित जुही, कुन्दकी बोंडियोंका विस्तार, कदम्बके ३५ फूल, रस से भरे हुए कमल, खिले हुए सिन्दुवार और विकसित लोध्रके फूलोंसे वनभूमि रूपी स्त्री सुशोभित हो उठी थी । वनभूमि रूपी स्त्रीने समझा कि यह जो भुवनाधिपति ( त्रिलोकीनाथ ) उत्पन्न हुए हैं वे विभुता - अद्वितीय सामर्थ्य के कारण ( पक्ष में 'भु' अक्षरको For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy