SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ -४४ ] चतुर्थः स्तबकः १६१ प्रचुरोमिकावजं भजसि । इत्यादि विविधव्याहारपेशलां व्यातुक्षिकां निर्वयं भवनप्रासादमारुह्य, यावत्सवमत्कारसल्लापभभिकाङ्क्षति तावत्काचिदिदं पद्यमाह । $ ४२ ) नदवनजमुदारं नाभिराजस्य कान्ते ! तव मुखसुखजन्मप्राप्तिसक्त्यातपस्थम् । अपि यदि तदधस्तान्नीतशोर्ष तपस्येत् ____ जनवदनमथापि प्रोद्भवेदेणनेत्रे ! ॥३१॥ $४३ ) अहो साधु साधु भाषितमिति तामभिनन्द्यान्या तावदाह६४४ ) सुरादिजोवैरमृतनिष्ठाल्या सरःस्थितिः । कुचाद्रितटयोस्तन्वि ! तव भातोति नाद्भुतम् ॥३२।। स्वर्णस्य काञ्चनस्य स्थितिस्तां स्वर्णस्थिति पक्षे सुष्ठु अर्णः स्वर्णस्तस्मिन् स्थितिस्ताम् आप्ता प्राप्तासि । १० सुमध्ये ! शोभनावलग्ने ! प्रचुरोमिकाणां बहुलाङ्गलोयकानां व्रज समूहं पक्षे प्रचुरोभिकाणां प्रभूततरङ्गानां व्रज भजसि सेवसे । इत्यादि विविधव्याहारेण नैकविधालापेन व्याक्षिकां 'फाग' इति प्रसिद्धां क्रीडां जलक्रीडां वा निवर्त्य समाप्य भवनप्रासादं भवनाट्टालिकामारुह्य, यावत् सचमत्कारश्चमत्कारसहितः सल्लापः सभापणं तम् अभिकाङ्क्षति वाञ्छति तावत् काचिद्देवी इदं पद्यमाह कथयामास । ४२ ) नदेति-हे एणनेत्र ! हे मुगलोचने ! हे नाभिराजस्य कान्ते ! मरुदेवि ! उदारं समत्कृष्ट नदवनजं सरित्सलिलजं तव भवत्या मुवमेव वदनमेव सुखजन्म सुखदायकजनिस्तस्य प्राप्तिसक्त्या प्राप्तितत्परतया अहं तव मुखं भविष्यामीतीच्छयेत्यर्थ आतपस्थं आतपे धर्म तिष्ठतीति आतपस्थं पक्षे आ समन्तात तपसि तपश्चरणे तिष्ठतीति आतपस्थं 'खपरे शरि विसर्गलोपो वा वक्तव्यः' इति वार्तिकेन वैकल्पिको विसर्गलोपः। तत वदन यदि अधस्तात् नीचैः नोतशीर्ष नीतमस्तकं यथा स्वात्तथा शिरो नोचैः कृत्वा तपस्येत् तपश्चरणं कुर्यात् अपि संभावनायाम् अथापि एतत्तपश्चरणानन्तरमपि तत् जनवदनं साधारण जनमुखं भवेत् भवितुं शक्नुयात् । तव मुखभवनं तु तादृश- २० तपश्चरणेनापि दुःसाध्यमेवास्तीति भावः । मालिनी छन्दः ॥३१॥ $ ४३ ) अहो इति-अहो साधु साधु सम्यक् सम्यक् वोप्सायां द्वित्वमिति तां तथा बदन्ती देवोम् अभिनन्ध प्रशस्य अन्या देवी तावत् प्राह कथयामास-४१) सुरादीति-हे तन्वि ! हे कृशाङ्गि ! तव कुचाद्रितटयोः स्तनगिरितीरयोः अमृते सुधायां जले च निष्ठा आस्था येषां तैः सुरादिजीवैः देवप्रभृतिप्राणिभिः लाल्या सेवनीया प्रशंसनीया च सर:स्थितिः तडागस्थितिः भाति शोभते इति नाद्भुतं नाश्चर्यम् अद्रितटयोः सरःस्थितेरद्भुतत्वेऽपि तनिषेध २५ नुराग-शिररहित धड़के अनुरागको छोड़ ( जलके अनुरागको छोड़), हे सुमुखि ! तू स्वर्णस्थिति-सुवर्णकी स्थितिको प्राप्त हुई है ( तू उत्तमजल में स्थितिको प्राप्त हुई है ), हे सुमध्ये ! तू बहुत भारी अंगूठियों के समूह को प्राप्त हो रही है ( तू बहुत भारी तरंगोंके समूहको प्राप्त हो रही है ) इस प्रकार नाना तरह के वचनोंसे मनोहर फागको पूरा कर महलमें पहुँची । वह ज्योंही वहाँ चमत्कारपूर्ण वार्तालापकी इच्छा करती है त्योंही कोई देवी यह पद्य ३० बोल उठी। ४२ नदेति-हे मृगनेत्रि! हे नाभिराजकी प्राणवल्लभे ! नदीका उत्कृष्ट कमल तुम्हारे मुखरूप सुखदायक जन्मकी प्राप्तिकी लगनसे आतपस्थ-घाममें स्थित (सब ओरसे तपमें स्थित होकर ) विद्यमान है सो यदि वह नीचे शिर लटकाकर तप कर सके तो उतनेपर भी साधारण मनुष्यका मुख हो सकता है तुम्हारा मुख हो सकना तो दुर्लभ ही है ॥३२॥ ४३) अहो इति-अहो! बहुत अच्छा बहुत अच्छा कहा इस प्रकार उसकी प्रशंसा कर दूसरी ३५ देवी बोली। ४४ ) सुरादिजीवैरिति-हे कृशांगि! तुम्हारे स्तनरूपी पर्वतोंके तट पर अमृतसुधा और जलके प्रेमी देव आदि प्राणियोंके द्वारा प्रशंसनीय-सेवनीय सरस्थिति-सरोवर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy