SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ • ३९ ] चतुर्थः स्तबकः श्री ह्रर्धृतिः सपदि कोर्तिसुबुद्धिलक्ष्म्यो देव्यो जिनस्य जननीमनवद्यरूपाम् ||२७|| ( ३७ ) तास्तस्याः परिचर्यायां गर्भंशोधनमादितः । प्रचक्रुः शुचिभिर्द्रव्यैः स्वर्गलोकादुपाहृतैः ||२८|| ५ $ ३८ ) तत्र काचिन्मुखविजित सेवार्थं समागतविधुबिम्बशङ्काकरेण धवलातपत्रेण, अन्या च तद्वदनकमलमभिपतन्मरालशङ्कावहेन चामरेण, अपरा च निजतनुलताविलसितभुजशाखासंसक्तशुकनिकर संदेहदायकेन ताम्बूलीदलवृन्देन, इतरा च तदङ्गरक्षणतत्परा देहकान्तिसरोवरदीर्घमीनायमानेन करकलितकरवालेन यथोचितं मरुदेव्याः सेवां चक्रिरे । $ ३९ ) सा भारतीव व्यङ्ग्यार्थं सिन्धुवेलेव सन्मणिम् । भार सुदती गर्भं गुहेव हरिपातकम् ||२९|| १५९ Jain Education International षट्पञ्चाशत् संख्याका देवी विशेषाः श्रीः पद्मसरोवरवासिनो, ह्री: महापद्मसरोवरवासिनी, धृतिः तिमिञ्छसरोवरवासिनी, कीर्तिः केसरिसरोवरवासिनी, सुबुद्धि: महापुण्डरीकसरोवरवासिनी, लक्ष्मीः पुण्डरीकसरोवरवासिनी एताः षट्कुमारिका देव्यश्च अनवद्यं निर्दोषं रूपं यस्यास्तां जिनस्य तीर्थकृतः जननीं मातरं तां मरुदेवीं कुतुकेन कुतूहलेन सपदि शोघं सिषेविरे सेवन्ते स्म । वसन्ततिलका छन्दः ॥२७॥ $ ३७ ) तास्तस्या इतिताः पूर्वोक्ता देव्यः तस्या जिनजनन्याः परिचर्यायां सेवायाम् आदितः सर्वतः प्राक् स्वर्गलोकात् त्रिविष्टपात् १५ उपाहृतैरानीतः शुचिभिः पवित्रः द्रव्यैः पदार्थे: गर्भस्य शोधनं गर्भशोधनं गर्भशुद्धि प्रचक्रुः प्रारब्धवत्यः ||२८|| $ ३८ ) तत्रेति — तत्र तासु देवीषु काचिद्देवी मुखेन विजितं पराभूतं अतएव सेवार्थं समागतं समायातं यद् विधुबिम्बं चन्द्रमण्डलं तस्य शङ्काकरेण संदेहदायकेन धवलातपत्रेण शुक्लच्छत्रेण, अन्या च तस्या मरुदेव्या वदनकमलं मुखारविन्दम् अभिपतन् संमुखमागच्छन्यो मरालो हंसस्तस्य शङ्कावहेन संदेहधारकेण चामरेण बालव्यजनेन, अपरा च निजतनुलतायां स्वशरीरवल्ल्यां विलसिता शोभिता या भुजशाखा बाहुशाखा तस्यां २० संसक्तः संनिविष्टो यः शुकनिकरः कोरसमूहस्तस्य संदेहदायकेन संशयोत्पादकेन ताम्बूली दलवृन्देन नागवल्लीदल किसमूहेन तस्या अङ्गस्य रक्षणे तत्परा लीना तदङ्गरक्षणतत्परा इतरा च देवी देहकान्तिः शरीरकान्ति - रेव सरोवरस्तस्य दीर्घमीन इवाचरति तेन तथाभूतेन करकलितकरवालेन हस्तघृतकृपाणेन यथोचितं यथायोग्यं मरुदेव्याः सेवां शुश्रूषां चक्रिरे विदधिरे । $ ३२ ) सेति शोभना दन्ता यस्याः सा सुदती सुरदना सा मरुदेवी व्यङ्ग्यार्थं ध्वन्यर्थं भारतीय वाणीव, सन्मणि समीचीनर्माण सिन्धुवेलेव सागरतटोव, हरिपोतकं २५ १० दिक्कन्यकाएँ तथा श्री ही धृति कीर्ति बुद्धि और लक्ष्मी नामक देवियाँ निर्दोषरूपसे युक्त जिनमाता मरुदेवीकी कुतूहलपूर्वक शीघ्र ही सेवा करने लगीं ||२७|| $३७ ) तास्तस्या इतिउन देवियोंने जिनमाताकी परिचर्या में सबसे पहले, स्वर्गलोक से लाये हुए पवित्र पदार्थोंसे गर्भशोधन किया ||२८|| ६३८ ) तत्रेति - उन देवियोंमें किसी देवीने, मुखकमलसे पराजित होकर सेवा के लिए आये हुए चन्द्रबिम्बकी शंका करनेवाले सफेद छत्रसे, किसी अन्यने उनके ३० मुखकमलकी ओर आते हुए हंसकी शंका करनेवाले चामरसे, किसी दूसरीने अपनी शरीर लता में सुशोभित बाहुरूपी शाखापर बैठे हुए तोताओंके समूहका संदेह देनेवाले पानोंके समूहसे, और उनके शरीरकी रक्षा करने में तत्पर रहनेवाली किसी अन्य देवीने शरीरकी कान्ति रूप सरोवर के किसी बड़े भारी मीनके समान आचरण करनेवाले हस्तघृत कृपाणसे यथायोग्य मरुदेवीकी सेवा की थी । $ ३९ ) सेति - जिस प्रकार भारती व्यंग्य अर्थको, समुद्रकी बेला उत्तममणिको और गुहा सिंहके शिशुको धारण करती है उसी प्रकार सुन्दर For Private & Personal Use Only ३५ www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy