SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ -१११ ] द्वितीयः स्तबकः $ १०८ ) इति स्तुत्वा देवं विमलमुनिवृन्दं च विनमन् __अयं राजीवाझ्या सह पुरमगात्पुण्यचरितः । पुरे द्वात्रिंशच्छ्रीमुकुटधरसाहस्रकलितं । महं विन्दन् भोगान्सुचिरमनुभुङ्क्ते स्म विविधान् ॥६३॥ $ १०९ ) कदाचिदयं वज्रजङ्घः कंदर्पबोधितकनकनाराचधाराभिरिव श्रीमतीशयकुशेशय- ५ निर्गलिताभिः कुङ्कमजलधाराभिः पिञ्जरीक्रियमाणदेहो लाक्षारसच्छटाप्रहारपाटलितदुकूलो मृगमदजलबिन्दुशवलचन्दनस्थासकः कनकयन्त्रधरश्चिक्रीड। $ ११० ) कदाचन पुरंदर इव सुमनोमण्डितः सोऽयं श्रीमत्या सह ललिताप्सरःकुलमसेवत। ६१११ ) पश्यतो मे हठान्नेत्रं जहार मृगलोचना । इति मत्वेव सुरते जहार सुदृशोऽम्बरम् ॥६४।। ॥६२॥ १०८) इतीति-इतीत्थं देवं जिनेन्द्रं स्तुत्वा विमलमुनिवृन्दं निर्दोषमुनिसमूहं च विनमन् नमस्कुर्वन् पुण्यचरितः पवित्राचारः, अयं वज्रजङ्घो राजीवाझ्या कमललोचनया श्रीमत्या सह पुरं नगरम् अगात् प्रापत् । 'इण् गतो' इत्यस्य लुङि रूपम् । पुरे नगरे द्वात्रिंशच्छीमुकुटधरसाहस्रकलितं द्वात्रिंशत्सहस्रप्रमितमुकुटबद्धराजरचितं महमुद्धवं विन्दन् प्राप्नुवन् सुचिरं सुदीर्घकालं यावत् विविधान् नैकविधान् भोगान् १५ पञ्चेन्द्रियविषयान् अनुभुङ्क्ते स्म अन्वभवत् । शिखरिणीछन्दः ॥६३॥ १०९ ) कदाचिदिति-कदाचित् जातुचित् अयं वनजङ्गः, कंदर्पस्य कामस्य बोधिताः प्रदीपिता या कनकनाराचधाराः सुवर्णबाणपङ्क्तयस्ताभिरिव, श्रीमत्याः शयकुशेशयाम्यां करकमलाभ्यां पाणिपद्माभ्यां निर्गलिताः निःसृतास्ताभिः कुङ्कुमजलधाराभिः केशरसलिलधाराभि: पिञ्जरीक्रियमाणः पिङ्गलीक्रियमाणो देहः शरीरं यस्य तथाभूतः, लाक्षारसस्य जतुरसस्य छटानां प्रहारेण पाटलितं श्वेतरक्तं दुकूलं वस्त्रं यस्य तादृशः, मृगमदस्य कस्तूर्या जलबिन्दुभिः शवलं मिश्रितं २० यच्चन्दनं तस्य स्थासकस्तिलको यस्य तथाभूतः, कनकयन्त्रधरः सन् चिक्रीड क्रीडति स्म । $ ११०) कदाचनेति कदाचन जातुचित् पुरन्दर इव सुमनोमण्डितः सुमनोभिर्देवैर्मण्डितः वज्रजङ्घपक्षे सुमनोभिः पुष्पैमण्डितः सोऽयं वज्रजङ्घः श्रीमत्या सह ललिताप्सरःकुलं ललितानां मनोहराणामप्सरसां स्वर्वेश्यानां कुलं समूह पक्षे ललितानि मनोहराणि यानि अप्सरांसि जलकासारास्तेषां कुलं समूहमसेवत भजति स्म । १११) पश्यत इति-कविरत्र संभोगशृङ्गारं वर्णयति-मृगस्येव लोचने यस्याः सा मृगलोचना हरिणाक्षी श्रीमती २५ रागताको ) प्राप्त होता है ॥६२॥ १०८ ) इतीति-इस प्रकार जिनेन्द्रदेवकी स्तुतिकर निर्दोष मुनि समूहको नमस्कार करता हुआ पवित्र आचारका धारक यह वजजंघ कमललो लोचना श्रीमतीके साथ नगरको वापस आय स हजार मु के द्वारा किये हुए उत्सवको हए उत्सवको प्राप्त होता हआ चिर काल तक नाना प्रकारके भोग भोगता रहा ॥३॥ $ १०९) कदाचिविति-किसी समय कामदेवके प्रदीप्त स्वर्णमय बाणोंकी सन्ततिके समान ३० श्रीमतीके हस्तकमलसे छोड़ी हुई केशरके जलकी धाराओंसे जिसका शरीर पीला किया जा रहा है, लाखके रंगकी छटाओंके प्रहारसे जिसका वस्त्र पाटलवर्णका हो गया है तथा कस्तूरी के जल बूंदोंसे मिश्रित चन्दनका जिसने तिलक लगा रखा है ऐसा यह वजंघ सुवर्णकी पिचकारी लेकर क्रीडा करता था। ६ ११०) कदाचनेति-और कभी इन्द्रके समान सुमनोमण्डित-फूलोंसे सुशोभित ( पक्षमें देवोंसे अलंकृत ) यह वजंघ श्रीमतीके साथ ललिता- ३५ प्सरःकुल-सुन्दरजलवाले तालाबोंके समूहका-(पक्षमें सुन्दर अप्सराओंके समूह का) सेवन करता था। $ १११ ) पश्यत इति-इस मृगाक्षोने इसकी ओर देखनेवाले मेरे नेत्र कटभर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy