SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४६८ - अहिअं इकग्र्गमणं । ४६९- तेहिअसिअ - दिअसिआई अणुदिअहं । ४७० - ओलुग्गो नित्थामो । ४७१ - दुज्जायं वया वसणं ॥ १७० ४७२- छुटं मडेहं लहुंअं । ४७४ - पोयालं च रसीयलं । २२ ४७३ - रेफा ४७५ - ओउलं वैम्मीअ - वॉमलूरा य । Jain Education International हित्थं उपित्थं ॥ १७१ चिन्डिं च वालुकं । ४७६ - वेसोहो मंथणो । ४७७ - सी ४७८ - कुंभो कुँडो य कॅलसो । ४७९ - पिढेरो ढमेरो य कोलंबो ॥ १७२ ४८० - कुंडिलं वं भंगुरं । ४८१ - ओएसो सांसणं च निद्देसो । ४८२ - खिंप्पं तुरिअं सिघं । ४८३ छेओ पेरते - अर्द्धता ||१७३ ४८४ - दीहं दीहेरं ययं । ४८५ - हिउत्तो उज्जओ य उज्जुत्तो । ४८६ - कल्लो संत्थो य पहूँ । ४८७ - हेढो य मैड्डा बलमोडी ॥१७४ ४८८ - पेडणं निरीयं उज्जैयं । ४८९ - ओलअं परिहिअं पिणद्धं च । ४९१ - उअट्टी उच्चओ नीवी ॥ १७५ ४९० - अवरिलं उत्तरि । । ४९२ - दुद्धिअं अलाबु तु ४९४ - विलेओ मूरत्थैमणं । ४९३ - निबंधेणं कारणं निणं च । ४९५ - संखोदो संभेमो ताँसो ॥१७६ दंड - रवाया २ । ४६८ एकाग्रमन २ । ४६९ अनुदिवस - निरंतर ३ | ४७० अवरुग्णरोगी २ । ४७१ व्यसन ३ । ४७२ लघु ३ । ४७३ राफडा - बांबी ३ । ४७४ पाताल २ । ४७५ आकुल ३ । ४७६ विलोने का ४७७ चीभडा ३ । ४७८ कुंभ ३ । ४७९ पिठर- थाली ३ टेढा ३ | ४८१ आदेश - आज्ञा ३ । ४८२ ४८४ दीर्घ ३ । ४८५ उद्यत ३ । ४८६ बलात्कार ३ । ४८८ ऋजु - सरल ३ । ४८९ ४९० उत्तरीय - पहिना हुआ ऊपरका वस्त्र २ | ४९२ दूधी - लडकी ३ । ४९३ कारण ३ । । ४८० कुटिलशीघ्र ३ । ४८३ पर्यंत ३ । पटु-निरोगी ३ । ४८७ हठपिनद्ध - पहिना हुआ ३ । ४९१ नीवी - नाडी ४९४ सूर्यका अस्त होना २ । t ४९५ त्रास ३ । For Private & Personal Use Only www.jainelibrary.org
SR No.001708
Book TitlePaia Lacchinammala
Original Sutra AuthorDhanpal Mahakavi
AuthorBechardas Doshi
PublisherR C H Barad & Co Mumbai
Publication Year1960
Total Pages204
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy