SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ २१ ४४० - जाण करंवं तोडिं । ४४१ - अवरेत्तयं अणुंसयं च अणुतावं । चंडें ओअणं । ४४३ - ओणयं ओयेत्तं ओमत्थं ॥ १६३ ४४२ - कूरं ४४४ - थोमं सारं च बलं । ४४६ - सारिच्छं समैसीसी । ४४५ - थेवं लेसो लबो कला मत्ता । ४४७ - अदिही अई य रणरणओ || १६४ ४४८ - इत्तोपं एअभि । ४४९ - संभमो आंयरो पत्तो य । ४५० - मंतुं विलिये विष्पिंयं । ४५१ - अच्छे रियं अअं चुज्जं ॥ १६५ ४५२ - दीहत्तणं यामो । ४५३ - चवेलं चडेलं च चंचलं तलं । ४५४ - एमेये मुह मुहिआ। ४५५ - केली नम्मं च परिहासो ॥१६६ ४५६ - पलेयो निर्हेणं नाँसो । ४५७ - पुण्णं सुकंयं च भागहेयं च । ४५८ - हित्थं विलियं लज्जि । ४५९ - अत्थाणी तह सही परिसा ।। १६७ ४६० - उन्नोहो उस्सेहो । ४६१ - विक्खंभो वित्थरो य परिणाँहो । ४६२ - परिरंभेणं अवरंडणं । ४६३ - ओमोओ परिसो तोसो || १६८ ४६४ - नेट्टं लॉस तंडवं । ४६५ - अणुपुव्वी-परंपरांड परिवाँडी । ४६६ - आरेवखो पुरस्क्खो । ४६७ - अन्मांसो गुणणिआ जुंग्गो || १६९ ४४० दहीं और चावल के मिश्रण से बना हुआ खाद्य पदार्थकरंबा २ | ४४१ अनुताप - पश्चात्ताप ३ । ४४२ ओदन - भात ३ । ४४३ अवनत ३ | ४४४ बल ३ | ४४५ लेश - थोडा ५ । ४४६ सादृश्य - बराबरी - स्पर्धा २ । ४४७ अरति - अधैर्य - उत्सुकता ३ । ४४८ यहां से शुरू करके २। ४४९ आदर ३ | ४५० विप्रिय ३ | ४५१ आश्चर्य ३ | ४५२ आयामलम्बाई २ । ४५३ चपल ४ । ४५४ एवमेव व्यर्थ ३ | ४५५ परिहास ३ । ४५६ नाश ३ । ४५७ पुण्य- भाग्य ३ । ४५८ लज्जित ३ । ४५९ सभा ४६० उन्नाह-ऊंचाई २ । ४६१ विस्तार ३ | ४६२ परिरंभण- आलिंगन २ । ४६३ तोष- आनंद ३ । ४६४ नाटय - नृत्य ३ । ४६५ परंपरा-क्रम ३ । ४६६ पुररक्षक - कोटवाल २ । ४६७ अभ्यास - बारबार करना ३ । Jain Education International: For Private & Personal Use Only www.jainelibrary.org
SR No.001708
Book TitlePaia Lacchinammala
Original Sutra AuthorDhanpal Mahakavi
AuthorBechardas Doshi
PublisherR C H Barad & Co Mumbai
Publication Year1960
Total Pages204
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy