SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ( ५८८ ) Stanza 25 पीनस्तनतटभरात् - owing to the burden of her corpulent breasts पीनौ मांसलो च तौ स्तनतटौ च पीनस्तनतटोः । तयोः भरः भारः पीनस्तनतटभरः । तस्मात् । ' भरस्त्वतिशये भारे' इति विश्वलोचने । सामिनम्राग्रभागा with its upper part bent down a little. सामि ईषत् नम्रः नतः अग्रभागः ऊर्ध्वभागः यस्याः सा । ' सामि निन्दार्धयोः ' इति विश्वलोचने । सामिनम्र bent half अग्रभागः - मुखाम्भोजकान्तिः .< C · the upper part निश्वासोष्पाप्रदवितhaving the beauty of her lotus-like face spoiled by the heat of the puffs of (her ) breath. निश्वासस्य उष्णः ऊष्मा निश्वासोष्णः । उष्णः स्यादातपे ग्रीष्मे वाच्यवत्तप्तदक्षयोः ' इति विश्वलोचने । तेन प्रदविता, लानीकृता प्रकर्षेण दूरीकृता वा मुखाम्भोजकान्तिः यस्याः सा । मुखमेवाम्भोज कमलं मुखाम्भोजम् | प्रदवः ग्लानिः दाहः वा सञ्जातः अस्याः सा । प्रदूयतेऽनेनेति प्रदवः । The word is derived from the root by affixing the termination under the rule पुंखौ घः प्रायः '. The compound मुखाभोज may also be dissolved as मुखमम्भोजं कमलमिव मुखाम्भोजं under the rule व्याघ्रादिभिरुपमेयोऽतद्योगे ' चिन्तावेशात् - on account of the mental disturbance caused by anxiety. faraiat Hià: निमज्जनं चिन्तायाः आवेशः आक्रमणं वा चिन्तावेशः । तस्मात् । आवेश : - ( 1 ) complete absorption ; ( 2 ) taking possession ; ( 3 ) coming into being, arising अपचिता emaciated. This is a p. p. derived from the root अपचि (अप + चि). अप+चि to deteriorate. सालसापाङ्गवीक्षा casting dull sideglances. अपाङ्गेन नेत्रान्तेन वीक्षा अवलोकनं अपाङ्गवीक्षा | वीक्षणं वीक्षा कटाक्षः इत्यर्थः । ' अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने ' इत्यमरः । अलसेन सहिता साल्सा | सालसा अपाङ्गवीक्षा यस्याः सा सालसापाङ्गवीक्षा । विरूक्षा deprived of pleasure विशेषेण रूक्षा गलितसौन्दर्या विगलितानन्दा वा विरूक्षा | ' रूक्षो वृक्षान्तरे प्रेमशून्यकर्कश यो त्रिषु इति विश्वलोचने । ' रूक्षस्त्व प्रेम्ण्य चिक्कणे इत्यमरः । शिशिरमथिता - afflicted (blighted ) by frost. शिशिरेण शिशिरतुना तुषारेण वा मथिता पीडिता शिशिरमथिता । शिशिरस्तु ऋतौ पुंसि तुषारे शीतलेऽन्यवत्' इति विश्वलोचने । अन्यरूपा changed in form. अन्यत् पूर्व - " J " । रूपमाकार सौन्दर्यस्वभाव श्लोक स्मात् शरीरात् भिन्नं रूपं शरीरकारः यस्याः सा Satra | नाटकादौ मृगे ग्रन्थावृत्तौ च पशुशब्दयोः ' इति विश्वलोचने । Sambara - - Jain Education International - - - For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy