SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ( ५५२ ) < 'मन्द्रस्तु गम्भीरे ' घोषः स्वाद्घोषकाभीरनिस्वनाभीरपलिषु' इति विश्वलोचने । इत्यमरः । सानकाः - having beatings of drums. मन्द्रघोषं ' इति घनौघविशेषणदर्शनात्सान कशब्दस्य C 'समृदङ्गध्वनयः' इति लाक्षणिकोऽर्थोऽत्र ग्राह्यः । रत्नदीपानुयाताः possessing lamps in the form of jewels (or possessing jewels serving as lamps or possesssng jewel-lamps. ) रत्नान्येव दीपाः रत्नदीपाः । तैः अनुयाताः अनुगताः रत्नदीपानुयाताः । सौधाभोगा इत्यस्य विशेषणम् | ओघ - an assemblage. तुलयितुं - to stand comparison with. सौवाभोगाः the expansive mansions. white like snow, snow-white. “ Stanza 88-gîeniana: तुहिने प्रायमिव विशदाः धवलाः । तैः । अवश्यायस्तु नीहारतुषारस्तुहिनं हिमं । प्रालेयं मिहिका च' इत्यमरः । ' विशदः पाण्डरे व्यक्ते ' इति विश्वलोचने । कूटोच्छ्राये: - with the lofty parts of their uppermost divisions. कूटान उच्छ्रायाः उत्सेधाः कूटोच्छ्रायाः । तैः । शारदान् autumnal. शरदि भवाः शारदाः । तान् । मन्द्रातोद्यध्वनिभिः with the deep sounds of the musical instruments मन्द्राः गम्भीराश्च ते आतोद्यानां तूर्यादिवाद्यानां ध्वनयः आरवाः । तैः । उच्चलद्वारिवेलान् with the waters dashing against the shores. उच्चलत् ऊर्ध्वं गत्वा प्रतिघातं कुर्वत् वारि यत्र ताः उच्चलद्वारयः । उच्चलद्वारयः बेलास्तटाः येषां ते । तान् । ' जलधिजलविकारे वेला, तटेऽप्युपचारात्, वेल चलने ' इति क्षीरस्वामी । यद्वा उच्चलद्विलोलकल्लोलीभवद्वारि यासां ताः । उच्चलद्वारयः वेलाः जलविकाराः येषां ते । तान् । जलप्रक्षोभजनितोल्लोलकल्लोला नित्यर्थः । रत्नोदंशुप्रसररुचिरै: - shining with the spread of the rays emitting from the रत्नेभ्यः उद्गताः अंशवः किरणाः रत्नोदंशवः । तेषां प्रसरेण विस्तारण रुचिराः कान्तिमन्तः तेजस्विनः । तैः । gems. Jain Education International - - - Stanza 89 – प्रियनमभुजोच्कासितालिङ्गितानां - closely embraced in the arms of their husbands. प्रियतमानां भुजाः बाहवः प्रियतमभुजाः । तैः उच्छासितान आप्यायितानि दृढीकृतानि प्रगाढानि वा आलिङ्गितानि आलिङ्गिनानि यासां ताः । तासामू । श्रमजलकणैः on account of the efforts. < by the drops of sweat exuding पङ्कीभूताः turned into mud. पङ्क Barding For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy