SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ( ५५३) भावं गताः। अपक्काः पङ्काः सम्पन्नाः पङ्कीभूताः। आर्द्रितप्रस्तरान्ता: - moistening the interior parts of their beds. आर्द्रिताः आः कृताः प्रस्तरान्ताः शय्यामध्यदेशाः यैः ते । प्रस्तराणां शय्यानां अन्ताः मध्यदेशाः प्रस्तरान्ताः। प्रस्तृणातीति प्रस्तरः । शय्येत्यर्थः । बद्धोत्कण्ठस्तनतटपरामृष्टवर्णाविकीर्णाःscattered ( here and there in their bede ) owing to the pearls rubbing against their breasts having their circumjacent parts raised up owing to their being pressed (by their husbands embracing them). बद्धौ सम्पीडितौ च तो उत्कण्ठौ उद्गतसमीपस्थपरिधिप्रदेशौ च बद्धोत्कण्ठौ। 'कण्ठस्तु गले पाश्वे शल्यद्-शब्दयोः' इति विश्वलोचने। तौ च तो स्तनतटौ च। ताभ्यां परामृष्टाः घृष्टाः वर्णाः स्तनतटद्वयान्तरालस्थितमालामौक्तिकाः । 'अथ पुंस्येव वर्ण:स्यात्स्तुतौ रूपयशोगुणे । रागे द्विजादो मुक्तादौ शोभायां चित्रकम्बले' इजि विश्व लोचने । तैः आ समन्तात् विकीर्णाः प्रसृताः । यद्वा तादृशस्तनतटसङ्घर्षजनिताङ्गरागसंश्लेषा वर्णाः मौक्तिकाः यैः ते। विकीर्णाः सर्वतः प्रसृताः। विशीर्णाः इति पाठोऽपि समीचीनः, स्तनतटादिशरीरभागात्पृथग्भूत्वा प्रस्तरे पतिताः इत्येतादृगर्थ त्वात् । The treasts of the ladies, very closely embraced by their husbands, being pressed very much, caused the pearls of the necklaces dangling on their breasts to rub against their breasts. Being thus rubbed, the cosmetics become separated from their breasts and foll down in the beds and lay scattered here and there. The reading fasíroti: is also good. अङ्गगगाः - the scented cosmetics. 'समालम्भोऽङ्गगगश्च प्रसाधनविलेपनम्' इति धनञ्जयः । सम्भागान्ते - at the end of sexual enjoymont. उपचितं - increased. Stanza 90-गौरीभर्तुः - (1) of the lord of night; (2) of the lord of the north-eastern direction resembling a king; (3) of the lord of thiê, the wife, resembling the wife of Siapkara, of the lord of the north-eastern direction; (4) of the lord of Parvati. गौर्याः निशायाः भर्ता नाथः गौरीभर्ता । यद्वा गौयाः मेदिन्याः भर्ता गौरीभर्ती । सः इव गौरीभर्ता । यद्वा गौर्याः पार्वत्याः भर्ता गौरीभर्ता । सस्य । 'गौरी तु पार्वतीनमकन्ययोर्वरुणस्त्रियां । नदीभिद्यामिनीपिङ्गारोचनीक्ष्माप्रियङ्गुषु' इति विश्वलोचने. If the first interpretation is accepted, the word गौरीमतुः should be taken as an Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy