SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ( ५४८ ) compared to a passionate lady, the mountain to a lover, the slops of the mountain to the lap of a lover and the Ganges to a white garment worne by a passionate lady. The falling off of the river on the slope of the mountain is described as similar to the slipping of a garment of a passionate woman off her body and falling on the lap of her loving husband. स्रस्तं विगलितं शरीरान्निःसृत्य पृथग्भूतं गङ्गा एव दुकूलं शुभ्रवस्त्रं यस्याः सा । ताम् । पक्षे स्रस्तं गङ्गेव गड्ग तुख्यं दुकूलं यस्याः सा । ताम् । दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके ' इति शब्दार्णवे । धनीशां desirous of securing what is expected by you. इति स्वष्टकामः | < स्वेष्टकामः Stanza – 82 – योगाभ्यासात् through repeated practice of concentration. योगस्य ध्यानकर्मणः अभ्यासः पुनः पुनः करणं योगाभ्यासः । तस्मात् । दृष्टाध्यात्मस्थितिः - experiencing the pure nature of the pure soul दृष्टा अनुभूता अध्यात्मं स्थितिः येन सः । आत्मनि अघि अध्यात्मम् । आत्मनीत्यर्थः । अधिगताशेषवेद्यः who has known all the knowables; omniscient; possessing infinite knowledge. अधिगतानि ज्ञातानि अशेषाणि वेद्यानि ज्ञेयार्थीः येन सः । विश्वदृश्वेत्यर्थः । सविद्यः - possessing pare knowlodgo. विद्यया केवलज्ञानेन सहितः सविद्यः । दूरदर्शी - possesring foresight ( or knowing all the periodically and spatially remote objects). दूरान् कालस्थलापेक्षया दविष्ठानर्थान् पश्यति जानातीति दूरदर्शी । सूक्ष्माणामन्तरिताना चार्थानामिन्द्रियाग्राह्यत्वाद्दूरत्वमवसेयम् । सूतम् - the source. अप श्यन् । पश्यतीति ष्ट् 1 ' मन्वनक्वनिब्विचः क्वचित्' इति क्वनिप् । अलकां साक्षात् दृष्ट्वा न ज्ञास्यसे (इति) न - It is not that you will not know the city of Alaka on seeing it actually (or with ycur naked eye. ). Bre Jain Education International - उच्चविमाना Stanza-83possessing seven-storied lofty mansions. उच्चैः उन्नताः विमानाः सप्तभूमिकाः प्रासादाः यस्यां सा । निर्माणार्थे तितपसिषवः desirous of practising penance for the attainment of salvation. निर्वाणं - salvation.. ' निर्वाणं निर्वृती मोक्षे स्तम्भने गजमजने ' इति विश्वलोचने । तितपसिषवः is a desiderative form derived from the - G w of the यक्षs. स्वेष्टं कामयते For Private & Personal Use Only - www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy