SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ (५३०) सा। तस्याः। हिमाङ्कम् - Himalaya by name. हिमं अकः अभिधानं चिह्न वा यस्य सः । तम् । Stanza59-आविर्मदकलमयूरारवैः - by the indistinct and charming cracklings of peacocks, given out through joy manifested. आविः प्रादुर्भूतः मदः आनन्दः आविर्मदः। 'प्राकाश्ये प्रादुराविः स्यात्' इत्यमरः । 'मदो मृगमदे मद्ये दानमुद्गर्वरेतसि' इति विश्वलोचने । तेन कलाः मधुराव्यक्ताः आविर्मदकलाः। 'कलस्तु मधुराव्यक्तशब्देऽजीर्णे कलं सिते' इति विश्वलोचने। मयूराणामारवाः मयूरारवाः । आविर्मदकलाः मयूरारवाः आविर्मदकलमयूरारवाः । तैः । कुञ्ज कुञ्ज - in overy bower of creepers. घनं -- solid. हिमानी - the masses of snow. उरु हिमं हिमानी। 'हिमानी हिमसंहतिः' इत्यमरः। Here the termination ङी, implying 'massiveness', is affixed to the word TÈA to which 3717 is added before the termination डी, under the rule 'हिमारण्यादुरौ'. अध्वश्रमविनयने - (1) for the sake of removing exhaustion of the journey; (2) removing exhaustion of the fourney. अध्वनः देशाटनस्य श्रमः खेदः अध्वश्रमः । देशपरिभ्रमणजनितः श्रमः इत्यर्थः । तस्य विनयनं परिहारः अध्वश्रमविनयनम् । Here, the termination wat is affixed to làãi to imply .action' under the rule 'करणाधारे चाऽनट'. This compound can be dissolved as अध्वश्रमस्य विनयनं परिहर्तृ अध्वश्रमविनयनम् ।. Here, the termination अनट् is affixed to विनी to imply its subject under the rule 'व्यानड्बहुलम् '. This compound, having the word विनयन, meaning 'remover', at its end should be taken to qualify the noun शृङ्गे. शुभ्रत्रिनयनवृषोत्खातपङ्कोपभयाम् - comparable to that of the mud dug up by the white bull of the three-eyed one (i. e. Rudra). त्रिनयनस्थ त्र्यम्बकस्य रुद्रस्येशानदिगिन्द्रस्य वृषः वृषभः त्रिनयनवृषः । शुभ्रः धवलवर्णश्चासौ त्रिनयनवृषश्च शुभ्रत्रिनयनवृषः । तेन उत्खातः शृङ्गाग्रविदारितश्चासौ पङ्कश्च । तेन सहोपमेयां उपमातुं योग्याम् | The first न of नयन is not changed to ण undar the rule 'क्षुम्नाद्यन्तेषु' as the word त्रिनयन is to be included in the 'क्षुम्नादिगण which is an आकृतिगण, though the word त्रिनयन is a संज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy