SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः] ३८३ विहितरुदितानि । तैः । रुदितं रोदनम् । 'नभावे क्तोऽभ्यादिभ्यः' इति क्तः । आधिजैः मनःपीडायाः जातः । आधेः मानस्याः पीडायाः जायन्ते इति आधिजाः। तैः । डः । ' पुंस्याधिश्चित्तपीडायां प्रत्याशायां च बन्धके । व्यसने चाप्यधिष्ठाने' इति विश्वलोचने । आशुबोधैः शीघ्रप्रबो? : । शीघ्रनिद्राविद्रवैरित्यर्थः । ' सत्वरं चपलं तूर्णमविलम्बितमाशु च' इत्यमरः । बोधो जागर इत्यर्थः । कामः कामदेवः । मदनः इत्यर्थः । विप्रलम्भावतारं वियोगोत्पत्ति वियोगानुभूतिं वा। असह्य अशक्यसहनं । सोढुं शक्यं सह्यम् । न सह्यमसह्यम् । 'शकि लिङ्च' इति शक्यर्थे व्याः । घटयतितरां अतिशयेन करोति । अत्यर्थमसह्यं करोतीत्यर्थः । 'झ्येन्मिकिंझादामद्रव्ये' इति मिङः पराज्झान्तादाम् । झश्वातिशायनेऽर्थे । Owing to the possibility of [ my ] being robbed of the embrace, carried into effect by you, having feelings of love risen in your heart, and secured by me with a great difficulty in dream-visions came into being on account of my contact with sleep, the god of love renders extrembly unbearable the experience of separation by means of disturbances, associated with prolonged plaintive cries, of my sleep caused again and again at short intervals, and brought into being by mental worries. तां तां चेष्टां रहसि निहितां मन्मथेनाऽस्मदङ्गे त्वत्सम्पर्कस्थिरपरिचयावाप्तये भाव्यमानाम् । पश्यन्तीनां न खल बहशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वथुलेशाः पतन्तिं ॥३८॥ अन्वयः- मन्मथेन अस्मदङ्गे रहसि निहितां त्वत्सम्पर्कस्थिरपरिचयावाप्तये भाव्यमानां तां तां चेष्टां पश्यन्तीनां स्थलीदेवतानां मुक्तास्थूलाः अश्रुलेशाः तरुकिसलयेषु खलु बहुशः न पतन्ति [ इति ] न। तां तामित्यादि । मन्मथेन कामेन । मननं मच्चेतना । —हन्मन्यम्रम्नम्गम्बनतितनादेखं झलि' इति खम् तुक् च डखे । मनातीति मथः । मतो मनसः मथः मन्मथः । 'मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः । कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः' इत्यमरः । अस्मङगे मानकीने शरीरे रहसि एकान्ते निहितां प्रस्थापितां । न्यासीकृतामित्यर्थः । त्वत्सम्पर्कस्थिरपरिचयावाप्तये भवदीयसंसर्गस्थास्नुसंस्तव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy