SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] ३२१ विप्रयोगः विप्रलम्भः न पीडयेत् न बाधेत इति शके सम्भावयेऽहं कमठचर: शम्बरासुरः । Being engaged owing to the conversations with her female friends consisting in pleasant words and other things, forming the means of mitigating mental worries, I think that the separation would not be distressing her with mental sufferings by day as much as it would be afflicting her, your beloved, having no pastime, afflicted far too heavily, continuously remembering you, deposited[by her] in [ other ] beart, owing to her sleep being dispelled. एवम्प्रायैस्त्वयि सुभगतां व्यञ्जयद्भिर्यथाथै-- मत्सन्देशैः सुखयितुमतः पश्य साध्वी निशीथे। पर्यस्ताङ्गी कुसुमशयने निस्सुखामाधिरुद्धां तामुन्निद्रामवनिशयनां सद्मवातायनस्थः ॥४३॥ चित्रन्यस्तामिव सवपुषं मन्मथीयामवस्था माधिक्षामां, विरहशयने सन्निषण्णकपार्थाम् । तापापास्त्यै हृदयनिहितां हारयष्टिं दधानां, प्राचीमुले वनुमिव कलामात्रशेषां हिमांशोः ॥४४॥ मत्कामिन्या प्रणयरसिकः सन्निधौ त्वत्प्रियाया नीता रात्रिः क्षणमिव मया सामिच्छारतैर्या । निद्राद्विाडर्मुहुरुपचितैः पक्ष्मरुद्भिर्गलद्भि स्तामेवोष्णविरहमहतीमश्रुभिर्यापयन्तीम् ॥ ४५॥ अन्तस्तापं प्रपिशुनयता स्वं कवोष्णेन भूयो निश्वासेनाऽधरकिसलयलेशिना विक्षिपन्तीम् शुद्धस्नानात् परुषमलकं नूनमागण्डलम्ब विश्लिष्टं वा हरिणरचितं लान्छनं तन्मुखेन्दोः ॥४६॥ मद्विश्लेषादुपहितशुचो दूरदेशस्थितस्य प्राणेशस्य स्वयमनुचितानङ्गबाधस्य जातु : मत्संयोगः कथमुपनमेत् स्वप्नजोऽपीति निद्रा माकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम् ॥४७॥ पार्थाभ्युदये...२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy