SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] २३९ इंति मुमागमः । घनानां मेघानां ओधं समूहं । 'ओघः पाथः प्रवाहे च समूहे च पुमानयम्' इति विश्वलोचने । शश्वत् सततं तुलायितुं समीकर्तुं सौधाभोगाः सौधविस्ताराः । महान्तः सौधाः इत्यर्थः । अलं पर्याप्ताः समर्थाः । भवन्तीति शेषः । Wherein the expansive mansions, having their uppermost parts expansive, with beatings of drums, possessing lamps in the form of jewels (or possessing jewels serving as lamps or jewel-lamps ), having floors studded with jewels prominently, having their uppermost parts scraping (or touching) the clouds, are always quite competent to stand comparison with an assemblage of clouds scattered in all directions, giving out deep thunders, with their forms decorated with the lustre of lightnings, possessing water inside and lofty ( respectively ). कूटोच्छ्रायैस्तुहिन विशदै: शारदानम्बुदौघान् मन्द्रातोद्यध्वनिभिरुदधीनुच्चरद्वारवेलान् । रत्नोदशुभ सररुचिरैर्मित्तिभागैः कुलाद्रीन प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ८८ ॥ अन्वयः यत्र तुद्दिनविशदैः कूटोच्छ्रायैः शारदान् अम्बुदौघान् मन्द्रातोद्यध्वनिभिः उच्चलद्वारिवेलान् उदधीन्, रत्नोदंशुप्रस र रुचिरैः भित्तिभागैः कुलागीन्, तैः तैः विशेषैः त्वां तुलवितुं प्रासादाः अलम् । Jain Education International - 6 " कूटेत्यादि । यत्र अलकापूर्वी तुहिनविशदैः प्रालेयतुल्यधावस्यैः । तुहिनं प्रालेयमिव विशदाः धवलाः । तैः । ' अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमं । प्रालेयं मिहिका च' इत्यमरः । ' विशदः पाण्डरे व्यक्ते ' इति विश्वलोचने । कूटोच्छ्रायैः शिखरोत्सेधैः । नगाद्यारोह उच्छ्रायः उत्सेधश्वोच्छ्रयश्च सः इत्यमरः । कूटानामुच्छ्रायाः उत्सेधाः कूटोच्छ्रायाः । तैः । शारदान् शरद्भवान् । शरदि भवन्तीति शारदाः । तान् । तत्र भवः' इत्यण् । अम्बुदौघान् मेघसमूहान् । मन्द्रातोद्यध्वनिभिः गम्भीरवाद्यध्वीनीभः । मन्द्राः गम्भीराश्च ते आतोद्यानां तूर्यादिवाद्यानां ध्वनयः आरवाः । तैः । उच्चलद्वारवेलान् ऊर्ध्वगजलतटान् । उच्चलत् ऊर्ध्वं गत्वा प्रतिघात कुर्वत् वारि यत्र ताः उच्चलद्वारयः । उच्चलद्वारयः वेलास्तटाः येषां ते । तान् 'जलधिजलविकारे वेला, तटेऽप्युपचारात्, वेल चलने ' इति क्षीरस्वामी । यद्वा उच्चलद्विलोलकल्लोलीभवद्वारि यासां ताः । उच्चलद्वारयः वेलाः जलविकाराः येषां ते । तान् । जल For Private & Personal Use Only ܙ www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy