SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २२२ [ पार्श्वाभ्युदये लयोः । वरे प्रवीरे चिह्ने च वाजिभूषणबुद्बुदे ' इति विश्वलोचने । गण्डाश्च ते उफ्लाश्च गण्डोपलाः । गण्डशैलास्तु च्युताः स्थूलोपलाः गिरे: ' इत्यमरः । विदशवनिता. दर्पणस्य | त्रिदशाः देवाः । ' अमरा निर्जरा देवास्त्रिदशाः विबुधाः सुराः' इत्यमरः । तेषां वनिताः स्त्रियः तासां । दर्पणस्य दर्पणतुल्यस्य । दर्पणः इव दर्पणः । 'देवपथादिभ्यः ' इतीवार्थस्य कस्योस् || देवस्त्रीदर्पणायमानस्येत्यर्थः । कैलासस्य अष्टापदापराभिधानस्याद्रेः । अतिथिः प्राघूर्णिकः स्याः भवेः । ' अतिथिर्ना गृहागते, ' इत्यमरः । कैलासाचल प्रदेशं ब्रज । Having rushed out of the defile of that mountain like a mass of smoke and having gone further high up, be you the guest of the Kailasa mountain which resembles the loud laughter of the three-eyed god (i. e. the lord of the north-east direction ) gathered into a heap every day at the time of the beginning (or performance) of a dance in front of the image of the first lord, on account of the foamy flows, possessing lustre whiter than that of milk, rushing down on all sides, and owing to the lofty peaks white like lotuses, which has stood overspreading the sky, which has its parts in the form of its peaks raised high up like the arms of the ten-mouthed one (i. e. Ravana), which possesses big rocks appearing to the advantage owing to their being beset with big and white crystals, and which serves as a mirror for the heavenly damsels. उत्पश्यामि त्वायै तटगते स्निग्धभिन्नाञ्जनाभे शोभामद्रेर्वटतरुमतो मण्डलभ्राजितस्य । सद्यः कृतद्विरदरदनच्छेदगौरस्य तस्य प्रालेयांशोर्ग्रसितुमनसा राहुणेवाश्रितस्य ॥ ७३ ॥ ―― अन्वयः - स्निग्धभिन्नाञ्जनाभे त्वयि तटगते [ खति ] वटतरुमतः मण्डलश्राजितस्य, सद्यः कृत्तद्विरदरदनच्छेदगौरस्य, प्रसितुमनचा राहुणा आश्रितस्य प्रालेयांशोः इव तस्य अद्रेः शोभां उत्पश्यामि । उत्पश्यामीत्यादि । स्निग्धभिन्नाञ्जनाभे मसुणमर्दितकज्जल कान्तौ । " स्निग्धं वात्सल्यसम्पन्ने चिक्कणेऽप्यभिधेयवत् भिन्नं वाच्यवदन्यार्थे दारिते सङ्गते स्फुटम् ' , " स्निग्धं मसृणं । चिक्कणमित्यर्थः । इति विश्वलोचने । भिन्नं मर्दित । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy