________________
१६४
[पार्धाभ्युदये विधुरा तु रसालायां विधुरं विकलेऽन्यवत् ॥' इति विश्वलोचने । तेन । भाव्यं अवश्यं भवितव्यम् । 'ओरावश्यके' इत्युवर्णान्ताद्भूधोरावश्यके द्योत्ये प्यः। सूर्यस्य मित्रः इति नामान्तरं । तच्च मित्रत्वगुणनिबन्धनमित्यभिप्रेत्य मित्रेण सुहृद्भावाङ्कितस्वान्तेनानेन भानुनाऽन्यविपत्तिविकलेनावश्यं भवितव्यमन्यथा मित्रत्वव्याहतेः । यद्वा, अयं मित्रो भानुः अन्यापत्तिविकलो जातः एवेति सुस्पष्टं भातीति भावः । तत् यस्मात्कारणादयं भानुः परदुःखदुखितः प्रतिभाति तस्मात्कारणात् । त्वं भवान् भानोर्युमणेः प्रियकमलिनीसंस्तवं प्रियनलिनीपरिचयं । प्रिया हृदयग्राहिणी चाऽसौ कमलिनी नलिनी च प्रियकमलिनी 'प्रियस्तु त्रिषु हृद्ये स्याद्धवे वृद्धौषधे पुमान्' इति विश्वलोचने। 'पुंवद्यजातीयदेशीये' इति यत्त्वात्पुंवद्भावः। तस्याः संस्तवः परिचयः । तं । 'संस्तवः स्यात्परिचयः' इत्यमरः। मा निरुन्धाः मा स्म निवारयतु । नलिन्याः कमलिन्याः। नलानि कमलानि सन्त्यस्याः इति नलिनी । तस्याः। 'नलं तु सरसीरहे' इति विश्वलोचने। 'पुष्कराद्देशे' इति नलशब्दादिनि परे 'जातेरयोशूद्रात्' इति स्त्रियां ङो । यद्वा 'अतोऽनेकाचः' इतीनि परे स्त्रियां ङी । कमलवदनात् नलिनाननात् । कमलं नलिनमेव वदनमाननं कमलवदनं । तस्मात् । प्रालेयास्रं नीहाररूपमश्रुजलं । प्रलयादागतं ' ततः आगतः ' इत्यणि 'केकयमित्रथुप्रलयानां यादेरिय्' इत्यणो णित्त्वाद्यकारादेरिय् । प्रालेयमेवास्रमश्रु प्रालेयास्त्रं । 'अनु नेत्राम्बु रोदनं चात्रमनु च' इत्यमरः । हत अपनेतुं प्रत्यावृत्तः पुनरागतः सः अपि सः भानुः अपि त्वाये मेघाकारधारिणि भवति कररुधि किरणव्यवधायके सति । करान् किरणान् हस्तसदृशान्किरणान्वा. रुणद्धीति कररुध् । किप् । कराः हस्ताः इव कराः किरणाः। 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । अनल्पाभ्यसूयः विपुलमत्सरः। अनल्पा अधिका अभ्यसूया गुणेषु दोषारोपणक्रिया विद्यते यस्य सः । स्यात् भवेत् । प्राक्तनदिनावसानकाले आत्मानं विमुच्यान्यत्र गतं स्वप्रियतमं दिनमाणं दृष्ट्रेकिषायिता प्ररु. दिता नेत्राणि गालयतीति मत्वा प्रत्यागच्छतो द्युमणेस्तदनापनुनुदिषोः किरणान्कराकारान् मा निरुन्धा इत्याभिप्रायः। 'निरुन्धाः' इति लङन्तमध्यमपुरुषैकवचनम् । .
Moreover, Oh noble one I a friend should necessarily feel sorry for the severe pressure of pain on the other. You should not, therefore, put obstacles in the acquaintance of the sun with the lotus-creeper, his beloved. He too, come back to remove the tears in the form of dew-drops from the face in the form of the lotus of the lotus-creeper, might be not a little angry when you would be obstructing ( his) hand-like rays.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org