________________
[ पार्श्वाभ्युदये
"
1
लावीमुखानाम् । पुष्पाणि लुनन्तीति पुष्पलाव्यः । 'कर्मणोऽण्' इत्यण् | स्त्रीत्वात् ( इटिड्ढाणञ्ठण्ठञः' इति ङी च । तासां मुखानि । तेषां । छायादानात् छायायाः आतपाभावरूपायाः दानात् वितरणात् । छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु । प्रतिबिम्बे कान्तायां तथा पङ्क्तौ च पालने ' इति विश्वलोचने । स्वेदोदबिन्द्वाप्लुतमुखीनां तिग्मरुचिप्रखर करनिकरप्रसरं स्वशरीरविस्तारेण प्रतिबध्य छायाप्रदानं मेघस्य सम्भवतीत्यभिप्रेत्याह कविश्छायादानादिति । क्षणपरिचितः क्षणमात्रं क्षणमात्रेण वा जातपरिचयः । दयालुः कृपालुः । कारुणिकः इत्यर्थः । ' निद्रातन्द्राश्रद्धाशीङ्दयस्पृहिगृहिपतेरालु:' इति मत्वर्थे आलुः । त्वं भवान् तस्याः वननद्याः । पुष्पगुल्मावकीर्णां । पुष्पोत्पादकैः लताप्रतानतृणादिसङ्घातैः कर्णो विकर्णी | गुरुमा दक्-स्तम्ब - सेनाश्च' इत्यमरः । ' स्तम्बोऽत्र लताप्रतानतृणादिसमूह: ' इति क्षीरस्वामी । पुष्पलतादिपिहितोदरा मित्यर्थः । तीरक्षितिं तटभूमिं । नातिवेगात् मन्दमन्दं । नातिवेगादित्यलुक्सः । अनतिवेगात् अतिवेगं विहायेत्यर्थः । यद्वा अतिवेगात् न अभिपतेरित्यन्वयः । अतिपतेः गच्छेः । मन्दमन्दायमानः ब्रजेत्यर्थः । अतिवेगेन गमनात् पुष्पलावीनां छायादानं न सम्भवेत् । तेन च त्वद्दयालुत्वं व्याहतं स्यादिति भावः ।
'
११६
You, become familiar for a moment by affording shade with the faces of the woman plucking flowers, having their ear-lotuses faded on account of their being afflicted while getting rid of the perspiration on their cheeks, being compassionate, should go not very speedily accross the lands covered over with flowery thickets.
C
वक्रोऽप्यध्वा जगति स मतो यत्र लाभोऽस्त्यपूर्वो
यातुं शक्यं नतु वनपथात् कासिकाग्रार्जुनान्तात् । वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुजयिन्याः ॥ १०३ ॥
अन्वय :— यत्र अपूर्वः लाभः अस्ति सः अध्वा वक्रः अपि जगति मतः । उत्तराशा॑ प्रस्थितस्य भवतः पन्थाः यदपि वक्रः ( तदपि ) कासिकाग्रार्जुनान्तात् वनपथात् ननु यातुं शक्यम् । ( ततः ) उज्जयिन्याः सौधोत्सङ्गप्रणयविमुखः मा स्म भूः ।
वक्रः इत्यादि । यत्र यत्र मार्गे अपूर्व: अप्राप्तपूर्वः लाभः अधिकं फलं । लाभोऽधिकं फलं ' इत्यमरः । अस्ति वर्तते सः अध्वा सः पन्थाः वक्रः अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org