SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ५६ [ पार्श्वाभ्युदये इति विश्वलोचने । धौतं कार्पासवस्त्रमित्यर्थः । तदेव निवसनं परिधानीयं यस्य सः । धौताम्बरपरिधानीयः इत्यर्थः यद्वा निवसति परिधत्ते इति निवसनं । कर्तरि युट् । धौताम्बरं निवसनः धौताम्बरनिवसनः । दिव्यगन्धानुलिप्तः । दिवि भवः दिव्यः । दिव्यश्चासौ गन्धश्च दिव्यगन्धः । तेन अनुलिप्तः अनुचर्चिताङ्गः दिव्यगन्धानुलिप्तः । स्रग्वी । स्रग् माला अस्य अस्तीति स्रग्वी । ' मायामयामेधास्रक्तपोऽसो विन्' इति मत्वर्थीयो विन् । दन्तच्छदविरचितारक्तताम्बूलरागः । दन्तच्छदयोः अधरोत्तरोष्ठयोः विरचितः निक्षिप्तः आरक्तः अतिरक्तवर्णः ईषद्रक्तवर्णः वा ताम्बूलस्य रागः यस्य सः । भवति सम्पद्यते । उपपादुकदेवभूयं प्राप्नोतीति भावः । तं शैलं रामाभिधं पुंसां - पुरुषाणां वन्द्यैः वन्दनार्हैः । अर्यैरित्यर्थः । व्यस्य वा कर्तरि ' इति ता । रघुपतिपदैः । रघुपतेः दाशरथेः रामस्य पदैः चरणैः मेखलासु पर्वतनितम्बेषु । ' काञ्च्यां शैलनितम्बे च खड्गबन्धे च मेखला । मेखला कटिदेशे च ' इति विश्वलोचने । अङ्कितं चिह्नितं । सञ्जातदाशरथिचरणचिह्नमित्यर्थः । सिद्धिक्षेत्रं सिद्धेः ध्यानस्य क्षेत्रं स्थानं । त्वद्ध्यान सिद्धिस्थानमित्यर्थः । सिद्धिर्नि ष्पत्तियोगयोः । सद्व्याख्याभेषजे सिद्धिः सिद्धिर्वृद्ध्याख्या भेषजे ' इति विश्वलोचने । तं प्रसिद्धं रामशैलं रामगिरिं शरणं रक्षितारं गच्छ प्राप्नुहि । ( ( I Moreover, bring deligently to your mind the liberated souls for the sake of fullilling your undertaking. Our remembrance of dieties at the time of great calamity is highly approved. Or approach the Rama mountain, the protector, a place of penance ( meditation ), marked on the summits (or slopes) by the footprints of the lord of Raghus' worthy of being adored by men, coming in contact with which, the eternal one, a swordsman girding up his loins for drifting into a war, the dirt of his sinful Karman being washed off, gets himself transformed into one that has taken a bath, worn a garland and has his lips decorated with a red dye of tambul ( i. c. gets himself transformed into godhood ). पश्चात्तापाद्वयुपरतिमहो मय्यपि प्रीतिमेहि भ्रातः प्रौढप्रण पुलको मां निगृह स्वेदोर्भ्याम् । aa auf जनिता श्लाघनीया जनैः स्तात् स्नेहव्यक्तिश्चिरविरहजं मुखतो बाष्पमुष्णम् ॥ ४८ ॥ • अहो भ्रातः पश्चात्तापात् व्युपरतिं एहि, मयि अपि प्रीतिं [ एहि ]; अन्वयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy