SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] गाढासूयां मनसि निद धत्तद्वधोपायमिच्छन् । क्रूरो मृत्युः स्वयमिव वहन् स्वेदविन्दून स रोषात् अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ॥ १० ॥ अन्वयः सः असौ जाल्मः ; कपटहृदयः, दैत्यपाशः, हताशः, स्फुर्जनयजलमुचः कालिमानं दधानः, स्वात्मयोगे निविष्टं अनघं मुनिपं किञ्चित् पश्यन्, मनसि गाढासूयां निदधत् रोषात् स्वेदबिंदून् वहन् स्वयं क्रूरः मृत्युः इव अपघृणः वैरं स्मृत्वा मुनिं निकामं हन्तुकामः क्रोधात् कौतुकाधानहेतोः तस्य पुरः कथमपि स्थित्वा तद्वधोपायं इच्छन् अन्तर्वाष्पः राजराजस्य अनुचरः चिरं दध्यौ । - " Jain Education International ८ 1 सोऽयमित्यादि । सः असौ सः एषः कमठचरः यक्षः । सः यः पूर्वभवे भगवति वैरं बबन्ध । सः असौ वर्तमानभवापेक्षया शम्बरासुरः । जाल्मः हेयोपादेयविवेचनसामर्थ्यविकलः अविमृश्यकारी क्रूरः वा । जाल्मः स्यात्पामरे क्रूरे जाल्मोऽसमीक्ष्यकारिणि ' इति विश्वलोचने । कपटहृदयः । कपटयुक्तं हृदयं यस्य सः । यद्वा कपटं हृदयं यस्य सः । कपटं कपटयुक्तमित्यर्थः । 'ओऽभ्रादिभ्यः' इत्यः मत्वर्थीयः । दैत्यपाशः गर्हार्हो देवः । ' याप्ये पाशः इति गर्हायां पाशः । हताशः निर्दयः । हृता निर्घृणा आशा आकाङ्क्षा यस्य सः । स्फूर्जन्नवजलमुषः । जलं मुञ्चतीवि जलमुक् । क्विप् । नवश्वासौ जलमुक् च नवजलमुक् । नवो मेघः इत्यर्थः स्फूर्जंश्चासौ नवजलमुक् च स्फूर्जन्नवजलमुक् । यसः । वज्रनिर्घो इत्यस्माद्धातोः शतुर्विधानाद्रूपं । तस्य । गर्जन्नवमेघस्येत्यर्थः । कालिमानं कृष्णत्वं कालस्य कृष्णवर्णस्य भावः कालिमा | 6 | पृथ्वादेर्वेमन् ' इति भावे इमन् । तं कालिमानं । दधानः धत्ते इति दधानः स्वात्मयोगे । स्वस्य आत्मनः आत्मा स्वभावः स्वात्मा । तस्य योगे ध्याने स्वात्मयोगे । " स्वज्ञातावात्मनि स्वं तु त्रिष्वात्मीये धनेऽस्त्रियाम् ' इति विश्वलोचने । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मव च ' इत्यमरः । ' योगः सन्नाहसन्धानसङ्गीतध्यानकर्मणि' इति विश्वलोचने । आत्मस्वरूप ध्याने इत्यर्थः । निविष्टं निमनं । निविशति स्म निमज्जति स्म निविष्टः । “ " तम् । अनघं । न विद्यते अघः पापं यस्य सः अनघः । तम् । मुनिपं मुनीश्वरं । किञ्चित् अल्पं । ' किञ्चिदीषन्मनाग इत्यमरः । पश्यन् भावयन् । मनसि मानसे । गाढासूयां गाढा चाऽसौ असूया च गाढासूया । तां । गाढा दृढा तीत्रेत्यर्थः । । ' तीत्रैकान्तनितान्तानि गाढबादहदानि च इत्यमरः । असूया । परगुणेषु दोषाविष्करणं । निदधत् स्थापयन् । रोषात् क्रोधात् । स्वेद बिन्दून् धर्मविन्दून् । ११ C For Private & Personal Use Only > www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy