SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] स्त्रियां' इत्यमरः । तीरे कूले । कलुषहरणे पापापहरणार्थ । “हेतौ सर्वाः प्रायः ' इति हेतावीप् । तपस्वी गृहीतदीक्षः । तपसोऽसन्तत्वात् ' विनस्मायामेधास्त्रजः । इति मत्वर्थे विन् । तपः अस्य अस्तीति तपस्वी। पापापनोदनाथ गृहीतदीक्षः इत्यर्थः । हा हन्त । 'हा विषादशुगर्तिषु ' इत्यमरः। कपटमनसा। कपटेन युक्तं मनः कपटमनः । तेन कपटमनसा । तपस्यां तपश्चरणं । ' रोमन्थतप:शब्दवैरकलहाभ्रकण्व. मेघात् कृत्रि' इति करोत्यर्थे क्यडि 'अस्त्यात्' इति त्यान्तत्वाद्धोरस्त्यः । चक्रे विहितवान् । मायानिदानयुक्तेन मनसा विधीयमानं तपो न पापनि रणनिबन्धनमिति मनसि विधायोक्तं 'कथं पापापहरणाभिसन्धिपूर्वकं गृहीतदीक्षोऽपि कमठः कपटयुक्तेन मनसा विधीयमानेन तपसा पापापनुत्तयेऽलं स्यात् ? इति । स तादृशेन तपसा पापकर्मैव बबन्धेति भावः । This Yaksa, wł:o lal been subjected to severe pain Ly hcaping very serere reproaches (upon him), who had been greedy of the waters which had been rendered holy hy the baths taken by the daughter of Janaka and which the meritorious alone could have, and wło had becomo an ascetic with a view to dispel or purge off sin, had, coming into antagonism with luis (very) brother, practised penance on the banks of a river alas with a mini full of pious fraud. तस्यास्तीरे मुहुरुपलवानूशोषं प्रशुष्यन् ___ उदाहुस्सन् परुषमननः पश्चतापं तपो यः। कुर्वन स्म स्मरति जडधीस्तापसानां मनोज्ञां स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥ ४ ॥ अन्वयः- यः जडधीः उपलवान, ऊर्ध्वशोषं प्रशुष्यन् , तस्याः तीरे उद्बाहुः सन् पञ्चतापं तपः मुहुः कुर्वन् परुषमननः रामगिर्याश्रमेषु स्निग्धच्छायातरुषु तापसाना मनोज्ञो वसतिं न स्मरति स्म । तस्यास्तीरे इत्यादि । उपलवान् । उपलोऽस्याऽस्तीत्युपलवान् । गृहीतोपल: . इत्यर्थः । —तदस्याऽस्तीति मतुः' इति मतोर्मकारस्य ' ममोझयो मतोर्वोऽयवादेः' इति वकारः । ' उगिदचां धेऽधोः' इति नुम् । 'अत्वसोऽधोः 'इत्युङो दीः । उर्वशोषं प्रशुष्यन् शरीरोपरितनमस्तकाद्यवयवान् आतपेन सन्तापयन् । 'अर्वे शुष्पूरेः' इति णम् । तस्याः पूर्वोक्तायाः नद्याः तीरे रोधसि उद्बाहुः सन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy