SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [ पार्धाभ्युदये आसीत्। भार्यात्वेनाङ्गीकृतायास्तस्याः राजाज्ञया तस्य विरहो जातः । राज्ञा दण्डितः सः स्वभ्रात्रा वैरं बबन्ध । बद्धवरेण । बद्धं विरचितं च तत् वैरं शात्रवं च बद्धवैरं । तेन बद्धवरेण । तेन वृद्धिंगतेन दग्धः प्रारब्धक्रोधाग्निज्वलनक्रियः । प्रज्वलितक्रोधामिरित्यर्थः । स्वाधिकारात् । स्वस्य यः अधिकारः प्रभावः ऐश्वर्य सामर्थ्य वा । तस्मात् । 'हेतौ का' इति हेत्वर्थे का (पञ्चमी)। स्वाधिकारेण देवभवसुलभप्रभावेण हेतुभूतेन प्रमत्तः उन्मत्तः जातः सः नभसि व्योम्नि विहरन् विहारं कुर्वन् । व्योम्नि विहरति सतीत्यर्थः। कश्चित् दैत्यः। कश्चिदित्यनेन तस्य दैल्यस्य शम्बरासुरस्य क्षुद्रत्वं द्योत्यते। दैत्यः इव दैत्यः। तस्य शम्बरस्य देवत्वे सत्यपि दुष्टाभिसन्धित्वात् दैत्यत्वेनोलेखः। 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । मरकतम यस्तम्भलक्ष्मी। मरकतस्य विकारः मरकतमयः। 'मयड्भक्ष्याच्छादने' इति विकारे मयट् । भरकतमणिनिर्मितः इत्यर्थः। मरकतमयश्चासौ स्तम्भश्च मरकतेमयस्तम्भः । तस्य लक्ष्मीः शोभा सौन्दर्य वा मरकतमयस्तम्भलक्ष्मीः। तां । वहन्त्या धारयन्त्या। योगेकाग्यस्तिमिततरया। एकं च तत् अग्रं च ध्येयोऽर्थः एकाग्रं । तस्य भावः ऐकाग्यं । ध्यानैकनतानत्वमित्यर्थः । योगस्य ध्यानस्यैकाग्यं योगैकाग्यं । योगनिमित्तमैकाग्यं वा योगैकाग्यं । शाकपार्थिवादित्वात्समासः। प्रकृष्टं स्तिमिता अचञ्चला स्तिमिततरा। अत्यर्थे निश्चलेत्यर्थः । 'स्तिमितोऽचञ्चले क्लिन्ने' इति विश्वः । योगकाम्येण स्तिमिततरा योगैकाग्यस्तिभिततरा। तया । 'योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु' । 'एकतानोऽनन्यवृत्तिरेकान्येकायनावपि ।' इत्यमरः ध्यानकतानत्वान्निश्चलतरयेत्यर्थः । श्रीमन्मूर्त्या । श्रीः सौन्दर्यमस्याः अस्ति भूम्नेति श्रीमती। 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः।' इति भूम्नि मतुप् । स्त्रियां डी च । श्रीमती चासौ मूर्तिश्च शरीरं श्रीमन्मूर्तिः । “पुंवद्यजातीयदेशीये' इति पुंवद्भावः । 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । तस्थिवांसं। स्थितमित्यर्थः । 'लिटः कसुकानौ' इति लिटः स्थाने वसुः । 'वरयैकाज्यसः' इति कसाविट् । कायोत्सर्गासनेन स्थितं पार्श्वनाथाभिधपरमतीर्थकरं । निदध्यो प्रेक्षाञ्चक्रे । कर्तरि लिट् । अत्र कान्तायाः जातः यः विप्रलम्भः शम्बरस्य स शापहेतुक इत्यवसेयं । अत्र काव्ये ' प्राट्प्रवासव्यसने मन्दाक्रान्ता विराजते' इति वचनमनुसृत्य सर्वत्र मन्दाक्रान्तावृत्तं प्रयुक्तम् । तल्लक्षणं यथा - 'मन्दाक्रान्ता जलधिषडगैम्भौं नतो ताद्गुरू चेत्' इति । A cortain (frivolous ) god, who was like a demon, who was inflamed with passion excited by his former enmity set to work vigorously on account of lis separation from lis Leloved paramour (not wifo ), and Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy