SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ कर्मयोगः ] " " जैनधर्मे समावेशो, विज्ञानानां विशेषतः । जैनधर्मोऽस्ति मद्रूपं तद्धर्मोत्पत्तियोगतः ॥ जैनधर्मस्य रक्षा या सर्वस्वाऽर्पणकारिणाम् । पूर्णशक्तिप्रदाताऽस्मि, भक्तदोषापहारकः ॥ निर्बला नैव जायन्ते, जैनधर्मप्रवर्त्तकाः । जैनानां हृदि सन्निष्ठः, परात्माऽहं जगद्गुरुः ॥ सर्वजीवोपरि प्रेम-धारका विश्वशर्मदाः । जैना मद्रूपतां यान्ति, स्वात्मवद्विश्ववर्त्तिनः ॥ जैनधर्मप्रचारार्थ, रक्षार्थ कर्मयोगिनः । यादृक्तादृक्प्रवृत्त्या ते, निर्लेपाः स्वर्गगामिनः ॥ देवा देव्यश्च सन्तुष्टा, जायन्ते कर्मयोगिनाम् । देवा देव्यो मदायत्ता, मद्भक्तानां सहायकाः ॥ जीवानामधिकारेण भिन्नभिन्नोपदेशतः । एकं ब्रह्मस्वरूपं मां, पश्यन्ति धर्मरक्षकाः ॥ आत्मरूपेण सत्तातः, सर्वधर्मिषु संस्थितम् । मां पश्यन्ति परब्रह्म, ते मर्मस्य रक्षकाः ॥ Jain Education International ५७ For Private & Personal Use Only १३३ १३४ १३५. १३६ दोस्त नैव धर्मस्य, मज्ज्ञा जानन्ति युक्तितः ॥ १३९ जैनधर्मप्रभेदेषु, मुह्यन्ति नैव सूरयः । , सर्वेऽपि मत्पदं यान्ति, सरितः सागरं यथा ॥ ज्ञात्वैवं वृक्षशाखावज्जैनधर्मस्य रक्षकाः । कुर्वन्ति धर्मकर्माणि कृत्वैक्यं ते परस्परम् ॥ यत्रैक्यं तत्र वासो मे, तत्राऽस्ति प्रगतिर्ध्रुवा । मत्प्रेमभक्तलोकानां, हृद्यहं तत्र शुद्धता ॥ परस्परविरुद्धेषु, जनधर्ममतेष्वपि । १३७ १३८ १४० १४१. १४२ १४३ १४४ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy