SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चेटकस्तुतिः वैशालिकमहाराजश्चेटको देशपालकः । श्रुत्वैवं श्रीप्रभुं स्तौति, महावीरस्य मातुलः ॥ तुष्टाव श्रीमहावीर ! सम्यक्त्वादिगुणान्वितः । केवलज्ञानसूर्येण, त्वया विश्वं प्रकाशितम् ॥ संस्कारितास्त्वया वेदाः, सत्योपनिषदस्तथा । संहिताश्च महागीता, आगमाद्याः प्रकाशिताः ॥ वेदागमादिसत्सारस्त्वया सत्यः प्रकाशितः। नमामि त्वं महाप्रीत्या, सर्वविश्वनियामक ! ॥ ॐ शुद्धात्मपरब्रह्म, सर्वशक्तिमयं महद । पूर्णब्रह्ममहावीरं, वन्दे सर्वमयं प्रभुम् ॥ ॐही श्री मन्त्ररूपाय, ऐं क्ली बौँ सौँ स्वरूपिणे । महावीरजिनेशाय, नमः श्रीपरमात्मने ॥ मूर्ताऽमूर्त परब्रह्म, महावीरमहाप्रभुः । दर्शनज्ञानचारित्रमयः सर्वनियामकः । ब्रह्मसत्तामयं पिण्डब्रह्माण्डं स्वपरात्मकम् । त्वयि ब्रह्मणि सर्वज्ञे, महावीरे स्थितं जगत् ॥ ज्ञेयं विश्वं जगद्भाति, शुद्धात्मवीरसञ्चिति । उत्पादव्ययतामेति, ध्रौव्यश्च स्वीयशक्तितः॥ नामरूपात्मका जीवा, वीररूपाः सनातनाः ॥ महावीरं निजात्मानं, ज्ञात्वा संयान्ति वीरताम् ॥ १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy