SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रेणिकादिस्तुतिः ] ब्राह्मणादिप्रजानां त्वमाधारो भुवनत्रये । सर्वविश्वस्थजीवानामाधारस्त्वं सदाशिवः ॥ शरण्यः सर्वजीवानां, त्वद्भक्त्यैव परं पदम् । याता यान्ति प्रयास्यन्ति, त्वदुक्तं नाऽन्यथा कदा ।। १२ धर्मोद्धारेण हिंसाद्या, दुष्टदोषा विनाशिताः । मोहभितपाखण्डाः, सत्यज्ञानेन नाशिताः॥ परव्यक्तो विशुद्धात्मा, जैनधर्मशिरोमणिः। सर्वदोषा विलीयन्ते, त्वदाज्ञातो मनीषिणाम् ।। आर्यावर्त्तादिदेशानां, द्योतकस्त्वं विभावसुः । त्वदाज्ञां धारयन्त्येव, शिरःसु कर्मयोगिनः॥ इन्द्रियगोचराऽतीतो, वाचया वर्षासे कथम् । तारय श्रीमहावीर ! वदामः पूर्णभक्तितः॥ जयतात्त्वं महावीर ! त्वद्भक्तिराश्रयोऽस्ति नः । जैनधर्मप्रकाशेन, सर्वमङ्गलकारिका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy