SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २१३: १३२ १३३ १३४ १३५. मन्त्रयोगः ] शान्तिर्भवतु देशानां, पुरग्रामनिवासिनाम् । पूजकाराधकानाच, शान्तिर्भवतु वेगतः॥ त्वत्प्रसादान्महावीर ! शान्तिर्भवतु मे सदा । त्वद्भक्तानां सदा शान्तिर्भूयात्कल्याणकारक !॥ नमोऽस्तु ते महावीर ! परब्रह्मस्वरूपिणे । शान्ति तुष्टिं महापुष्टि, योगक्षेमं कुरु द्रुतम् ॥ सर्वोपद्रवरोगाणां, शान्तिर्भवतु भूतले । वर्द्धतां जैनधर्मस्ते, महावीरप्रसादतः ॥ शान्तिर्भवतु लोकानां, जगत्त्रयनिवासिनाम् । परहितार्थिनो जीवा, भवन्तु धर्मतत्पराः॥ दोषा नश्यन्तु जीवानां, भवन्तु सुखिनो जनाः। परस्परं मनुष्याणामुपकारोऽस्तु सर्वदा ।। ॐ अहं श्री महावीरप्रभावात्सर्वभूतले । जैना वर्धन्तु सर्वत्र, देशेषु सर्वशक्तितः ॥ सर्वदेवास्तथा देव्यो, महावीरमभावतः । जैनसंघस्य साम्राज्यं, बर्द्धयन्तु स्वशक्तितः॥ जैनानां सर्वजातीयपुण्यकर्मप्रभावतः। जैना वर्धन्तु सर्वत्र, विद्यासत्ताधनादिभिः ।। उन्नत्तिरस्तु जैनानां, सदा त्वद्भक्तिभावतः। संवृद्विजैनसंख्यानां, भूयात्सर्वत्र सत्वरम् ॥ सर्वमङ्गलदो भूयात्महावीरो जिनेश्वरः। जैनधर्मः सदा जीयात्सर्वकल्याणकारकः ॥ १३६. १३८ १४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy