SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ [ पञ्चदशाध्यायो सर्वजातिनया जैनधर्मज्ञानस्वरूपकाः । आत्मैव जैनधर्मोऽस्ति, नयदर्शनरूपकः ॥ सविकल्पोऽविकल्पश्च, जैनधर्मः सनातनः । आत्मैव जैनधर्मोऽस्ति, श्रुतचारित्ररूपकः ॥ गुरुदेवस्वरूपोऽस्ति, आत्मैव धर्मरूपकः । आत्मैव श्रीमहावीरः, सत्ताव्यक्तिस्वभावतः ॥ ३३७ नयसापेक्षबोधेन, व्यक्तिज्ञानं प्रजायते। सत्ता व्यक्तिस्वरूपेण, जयताज्जैनदर्शनम् ॥ ३३८ इति श्रीजैनमहावीरगीतायां श्रीज्ञानयोगनामकः पञ्चदशमोऽध्यायः समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy