SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ गुरुभक्तियोगः ] द्रष्टव्या न गुरोर्दोषा, वक्तव्या न च दुर्गुणाः । मत्पदं न कदा यान्ति, गुरुद्रोहादिकारकाः ॥ गुरोराशातना त्याज्या, वक्तव्या सद्गुरोगुणाः। गुर्वाचारविचारेषु, शङ्का कार्या न पापदा ॥ ४९ आत्मज्ञानस्य दातारः, पूज्याः सेव्याः सदा जनैः । मत्पश्चाज्जैनधर्मस्य, व काश्च प्रवर्तकाः ॥ मत्पश्चात्संभविष्यन्ति, जैनधर्मप्रचारकाः । युगे युगप्रधानास्ते, सूरयः पञ्चमारके ॥ जैनदेवास्तथा देव्यः, स्वर्गादवतीय भक्तितः। भूत्वाऽऽचार्यादयो जैनान् , वर्द्धयिष्यन्ति बोधतः॥ ५२ इति श्रीजैनमहावीरगीतायां श्रीगुरुभक्तियोगनामक श्चतुर्दशोऽध्यायः समाप्त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy