SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १५६ [ त्रयोदशाध्याये धर्मनाशः सतां त्यागाद्धर्मवृद्धिः सदादरात् । सर्वयोगमयाः सन्तः, पूज्याः सेव्याश्च मानवैः ॥ ८३ पूर्णसत्यस्य वक्तारो, निःस्पृहास्त्यागिसाधवः । यतस्ते निर्भया लोके, प्रजाराजोपदेशकाः ॥ सर्वथा पूर्णरागेण, सन्तः सेव्या अहर्निशम् । कोटिकार्याणि सन्त्यज्य, कर्त्तव्या साधुसंगतिः॥ ८५ मद्रागिसाधुसेवातः, श्रुतं संप्राप्य मज्जनैः। शुद्धात्मा सर्वथा प्राप्यो, वर्तते धर्मरागिभिः॥ ८६ सम्यक्त्वादिगुणप्राप्तिर्भवेत्साधुसमागमात् । दोषान्त्यक्त्वा गुणा ग्राह्याः, सतां सेवापरायणैः ॥ ८७ पूर्णरागः सदा सत्तु, कर्तव्यो मन्जनैः कलौ। साधूनां पूर्णरागेण, भवेज्ज्ञानादिशुद्धता ॥ ... ८८ अहर्निशं प्रकर्त्तव्यं, साधूनां दर्शनं जनैः। साधूनां दर्शनात्पुण्यं, संगात्सद्यः शुभं फलम् ॥ स्थावरतीर्थसेवातोऽनन्तकोटिगुणं फलम् । जङ्गमतीर्थसेवायां, ज्ञातव्यमिति मजनैः॥ इति श्रीजैनमहावीरगीतायां सत्संगयोगनामक स्त्रयोदशोऽध्यायः समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy