SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १४८ [ द्वादशाऽध्याये त्यागिनां मम भक्तानां, बलदोऽहं जिनेश्वरः। ज्ञात्वैवं त्यागिनः प्रेम्णा, भजन्ते पूर्णभावतः ॥ गृहस्थानाश्च साधूनां, शरण्योऽहं सनातनः । गृहस्था उन्नतिं यान्ति, साधुवर्गसदाशिषा ॥ . सर्वजातीयसाधूनां, भक्तिः कल्याणकारिका । गृहस्थैरिति विज्ञाय, भक्त्या सेव्याः सुसाधवः ॥ निष्कामसाधुसंघस्य, महत्त्वञ्चोपयोगिता। वर्ण्यते नैव संपूर्ण, सर्वज्ञैरपि वस्तुतः॥ विचित्राचारवेषाद्यैस्त्यामयोगः सनातनः परात्मपदलब्ध्यर्थ, सर्वज्ञेन प्रकीर्तितः ॥ चतुर्विधमहासंघधर्म्यस्वातन्त्र्यहेतवे । सर्वोपाया विधातव्याः, सूरिभिः साधुभिस्तथा ॥ .. ८८ इति श्रीजैनमहावीरगीतायां श्रीत्यागयोगनामको द्वादशोऽध्यायः समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy