________________
[ पञ्चमाध्याये पक्षं दुष्टस्य सन्त्यज्य, भवन्तु धर्मपक्षिणः । संस्मृत्य सर्वसंस्थं मां, सन्तु भक्ता गुणान्विताः॥ २५१ धृत्वा नृपगुणांश्चित्ते, पालयेद्वसुधां प्रजाः । स राजा मत्प्रियो भूत्वा, जायते धर्मभाजनम् ।। २५२ पोष्याः कुटुम्बवज्जैना, निर्धना भक्तिभावतः । विद्याव्यापारदानेन, विधेयाः स्वसमाः सदा ॥ २५३ जैनानां धर्मकामार्थ-साधकानां सहायकाः । भवन्त्येव न ये जैनास्ते मद्धर्मस्य घातकाः ॥ २५४ कलौ संघेषु सद्रागः, सर्वपापविनाशकः । अतो जैनेषु सद्रागो, मद्भक्तिरेव वस्तुतः ॥ सर्वोपायैः सदा रक्ष्या, जैनवंशपरम्परा। दत्तकेनाऽपि वंशस्य, रक्षणं धर्मवृद्धये ॥ - २५६ सर्वजातीयजैनानां, संख्यावृद्धथै स्वरागतः । सर्वकर्माणि कुर्वन्तो, जैनाः स्युर्मोक्षगामिनः ॥ २५७ जैनसंख्या विवृद्धो मे, भक्तिरस्तीति वेदिनः। सर्वस्वाऽर्पणकर्त्तारो, मत्पदं यान्ति वेगतः ॥ २५८ जयन्ति ते महाजना, जैनधर्माऽभिमानिनः । ज्ञातव्याः शत्रवो मे ते, जैनेषु रागवर्जिताः ॥ जिनत्वं सर्वजैनेषु, जैनाः पश्यन्ति रागतः । ते शीघ्रं मत्पदं यान्ति, संघभक्तिपरायणाः ।। विद्याव्यापारकार्येषु, जैनान्प्रवर्तयन्ति ये। यमादिमन्तरा ते तु, मत्पदं यान्ति रागतः ॥ २६१ विद्यावृद्धिः सदा कार्या, जैनैर्विद्यालयादिभिः । विद्यदिभिः कलौ सत्ता, शुद्राणामपि जायते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org