SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ नीतियोगः ] कृत्या कृत्यविवेकन, जैना नीत्यादिपालकाः । अनौतिन कदा कार्या, मजनर्मोह बुद्धितः ॥ वर्तितव्यं सदा नीत्या, सर्वजीवैः सहात्मवत् । सर्वे जीवा मदीयाश्व, कर्मवैचित्र्यधारकाः ॥ विभिन्नधर्ममार्गस्थाः, साम्येन यान्ति अस्पदम् । अतोऽन्यधर्मिभिः साई, वर्तितव्यं निजात्मवत् ॥ विद्यावित्तान्नवस्त्राद्यैः, साहाय्यमन्यधर्मिणाम् । कृत्वा ते जैनधर्मस्य, कर्त्तव्या अनुयायिनः ॥ सर्वत्र सदगुणा ग्राह्याः, कर्त्तव्या स्वोन्नतिः शुभा। सर्वजीवेषु सन्मैत्री, विधातव्योपकारतः ॥ यत्र नीतिजयस्तत्र, नीत्या धर्मो विवर्द्धते । सर्वदेशेषु नीतिज्ञाः, सद्धर्म वर्द्धयन्ति मे ॥ विश्ववर्तिसमाजानां, सर्वेषां हितकारकाः । संस्थाप्या नीतयः सर्वाः, सर्वविश्वैक्यसाधिकाः॥ १०१ धर्मार्थकाममोक्षार्थ, कार्या सेवा सतां सदा । केषांचिदपि कुर्नील्या, ग्राह्या नैव दुराशिषः ॥ १०२ त्रासः कदापि नो कार्यो, दुर्बलानांश्च योगिनाम् । विश्वासो नैव कर्त्तव्यः, प्रतिज्ञाहीनदुर्धियाम् ॥ १०३ अनीत्या सर्वदेशेषु, चिर शान्तिनं वर्त्तते । अतो नील्ला सदा सद्भिर्वतितव्यं विशेषतः ॥ असत्यादिमहादोषै, राज्यादीनां परिक्षयः। प्रामाणिकप्रवृत्या तु, सर्वकर्म समाचरेत् ॥ अनीतिकारकादण्डयाः, रक्षार्थ सर्वदेहिनाम् । नीतिमन्तः सदा रक्ष्या, न्याय्ययुद्धादिकर्मभिः॥ १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy