SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ .७० [चतुर्थाध्याये मचरित्रेषु सहोधाः, सर्वाऽवस्थाऽधिकारिणाम् । योग्यादर्शस्वरूपास्तु, सन्ति धर्माश्चर्धामणाम् ॥ मदुक्तं सर्वमालम्ब्य, मद्रूपैर्गणधारिभिः । बादशाङ्गी च पूर्वाणि, रचिता निगमास्तथा ॥ तेषु सर्वेषु धर्माणां, सत्यतत्त्वं प्रदर्शितम् । मछेदानां रहस्यानि, ज्ञायन्ते ज्ञानयोगिभिः । वेदाः सनातनाः सर्वे, भरतेन प्रवर्तिताः।। तत्वरूपेण नित्याः, स्युरनित्याः शब्दरूपतः ।। मत्सदागमवेदानां, पारं यान्ति न कोविदाः। नित्यानित्यादिधर्माणां, व्यवस्था तत्र दर्शिता ॥ ५१ इति श्रीजैनमहावीरगीतायां श्रीधर्मयोगनामक श्चतुर्थोऽध्यायः समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy