SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कर्मयोगः ] अनन्तशक्तिसामर्थ्य - स्वरूपोऽयं स्वभावतः । किं किं न साधयत्यात्मा, ज्ञात्वोत्तिष्ठत मानवाः || २२७ कर्त्तव्यकार्यसिद्ध्यर्थे, स्वाश्रयिणो भवन्तु भोः । आत्मना क्रियते सर्व, स्वायत्ताः स्वर्गसिद्धयः ॥ ज्ञान्यपि जायते शुष्कः, कर्म कर्त्तव्यमन्तरा । अतः श्रद्धां समालम्व्य, भवन्तु कर्मयोगिनः ॥ इति श्रीजैनमहावीरगीतायां श्रीकर्मयोगनामकस्तृतीयोऽध्यायः समाप्तः Jain Education International For Private & Personal Use Only ६५ २२८ २२९ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy