SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ( ३६२ ) अव्यय अग्गे (अग्रे ) = श्रागे, पूर्व । कट्टु (अकृत्वा) = न करके | ईव, प्रतीव (अतीव ) = प्रतीव - विशेष । अग्गश्रो ( अग्रतः ) == आगे से | अश्रो, तो ( अतः ) = प्रतः, इस लिए रामराणं (अन्योऽन्यम् ) परस्पर । प्रत्थं (प्रस्तम्) = अस्त होना | प्रत्थु (अस्तु) = हो । श्रद्धा (श्रद्धा) = समय । अण ( नञ् - अन ) = निषेध, विपरीत | ग्रराणहा ( अन्यथा ) = अन्यथा, नहीं तो । अ ंतरं (अनन्तरम् ) = इसके बाद, ग्रन्तर रहित- तुरंत । अदुवा, अदुव (अथवा ) = श्रथवा । अभी । प्रहुणा ( अधुना ) = अब, अप्पेव (ग्रप्येव ) = संशय | ग्रभितो ( श्रभितः ) = चारों ओर । अम्मो (आश्चर्यम् ) = आश्चर्य । अलं (अलम् ) = अलं, बस, प्रर्याप्त, निषेध | अवस्सं (अवश्यम् । = अवश्य । असई (असकृत् ) = अनेक बार, बारम्बार । उप्पि अवरिं, उवरि ( उपरि ) = ऊपर | हत्ता ( ग्रधस्तात् ) = नीचे | श्राहच्च ( श्राहत्य) = बलात्कार । इस्रो, इतो ( इत: ) = इस तरफ, इधर से । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001702
Book TitlePrakritmargopadeshika
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMotilal Banarasidas
Publication Year1968
Total Pages508
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy